ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page229.

Kassapasaṃyuttaṃ [462] Sāvatthiyaṃ viharati ... tatra kho bhagavā ... Santuṭṭhāyaṃ bhikkhave kassapo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca cīvaraṃ na paritassati laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . santuṭṭhāyaṃ bhikkhave kassapo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī na ca piṇḍapātahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca piṇḍapātaṃ na paritassati laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. {462.1} Santuṭṭhāyaṃ bhikkhave kassapo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . santuṭṭhāyaṃ bhikkhave kassapo itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajjaparikkhāra- santuṭṭhiyā ca vaṇṇavādī na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassati laddhā ca gilānapaccayabhesajjaparikkhāraṃ agadhito

--------------------------------------------------------------------------------------------- page230.

Amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati. [463] Tasmātiha bhikkhave evaṃ sikkhitabbaṃ santuṭṭhā bhavissāma itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādino na ca cīvarahetu anesanaṃ appaṭirūpaṃ āpajjissāma aladdhā ca cīvaraṃ na paritassissāma laddhā ca cīvaraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāma. [evaṃ sabbaṃ kātabbaṃ] santuṭṭhā bhavissāma itarītarena piṇḍapātena .pe. santuṭṭhā bhavissāma itarītarena senāsanena .pe. santuṭṭhā bhavissāma itarītarena gilānapaccayabhesajjaparikkhārena itarītaragilānapaccayabhesajja- parikkhārasantuṭṭhiyā ca vaṇṇavādino na ca gilānapaccayabhesajjaparikkhārahetu anesanaṃ appaṭirūpaṃ āpajjissāma aladdhā ca gilānapaccayabhesajjaparikkhāraṃ na paritassissāma laddhā ca gilānapaccaya- bhesajjaparikkhāraṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmāti evañhi vo bhikkhave sikkhitabbaṃ . Kassapena vā hi vo bhikkhave ovadissāmi yo vā panassa 1- kassapādiso 2- ovaditehi ca pana vo tathattāya paṭipajjitabbanti . Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 229-230. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4604&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4604&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=462&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=462              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4044              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4044              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]