ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [497]  Sāvatthiyaṃ  viharati  ...  ahaṃ  bhikkhave yāvadeva ākaṅkhāmi
vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ
pītisukhaṃ   paṭhamaṃ   jhānaṃ   upasampajja   viharāmi   .   kassapopi   bhikkhave
yāvadeva   ākaṅkhati   vivicceva   kāmehi   vivicca   akusalehi  dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.
@Footnote: 1 Ma. abhipatthanā .  Yu. abhibhavanā .  2 Ma. brahmacāriabhipatthanenāti.
@Yu. brahmacārābhibhavanenāti.

--------------------------------------------------------------------------------------------- page249.

[498] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharāmi . kassapopi bhikkhave yāvadeva ākaṅkhati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati. [499] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṃvedemi yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharāmi . kassapopi bhikkhave yāvadeva ākaṅkhati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. [500] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi . Kassapopi bhikkhave yāvadeva ākaṅkhati sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati. [501] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharāmi .

--------------------------------------------------------------------------------------------- page250.

Kassapopi bhikkhave yāvadeva ākaṅkhati sabbaso rūpasaññānaṃ samatikkamā .pe. Ākāsānañcāyatanaṃ upasampajja viharati. [502] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāmi . kassapopi bhikkhave yāvadeva ākaṅkhati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. [503] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāmi . kassapopi bhikkhave yāvadeva ākaṅkhati .pe. Ākiñcaññāyatanaṃ upasampajja viharati. [504] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāmi . kassapopi bhikkhave yāvadeva ākaṅkhati .pe. Nevasaññānāsaññāyatanaṃ upasampajja viharati. [505] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāmi . kassapopi bhikkhave .pe. saññāvedayitanirodhaṃ upasampajja viharati. [506] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi anekavihitaṃ iddhividhaṃ

--------------------------------------------------------------------------------------------- page251.

Paccanubhomi ekopi hutvā bahudhā homi bahudhāpi hutvā eko homi āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchāmi seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karomi seyyathāpi udake udakepi abhijjamāne gacchāmi seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena caṅkamāmi 1- seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimasāmi parimajjāmi yāva brahmalokāpi kāyena vasaṃ vattemi . kassapopi bhikkhave yāvadeva ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhoti .pe. Yāva brahmalokāpi kāyena vasaṃ vatteti. [507] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi dibbāya sotadhātuyā .pe. Ye dūre santike ca. Kassapopi bhikkhave ... Santike ca. [508] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāmi 2- sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāmi vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajānāmi sadosaṃ vā cittaṃ .pe. vītadosaṃ vā cittaṃ ... Samohaṃ vā cittaṃ ... vītamohaṃ vā cittaṃ ... Saṅkhittaṃ vā cittaṃ ... Vikkhittaṃ vā cittaṃ ... mahaggataṃ vā cittaṃ ... Amahaggataṃ vā cittaṃ ... Sauttaraṃ vā cittaṃ ... anuttaraṃ vā cittaṃ ... Samāhitaṃ vā cittaṃ ... Asamāhitaṃ vā cittaṃ ... vimuttaṃ vā cittaṃ ... avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāmi . kassapopi bhikkhave yāvadeva ākaṅkhati @Footnote: 1 Ma. kamāmi . 2 Ma. Yu. pajānāmi.

--------------------------------------------------------------------------------------------- page252.

Parasattānaṃ parapuggalānaṃ cetasā ceto paricca jānāti 1- sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti .pe. avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti. [509] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ 2- tatrāpāsiṃ 3- evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . kassapopi bhikkhave yāvadeva ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [510] Ahaṃ bhikkhave yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage @Footnote: 1 Ma. Yu. pajānāti . 2 Yu. udapādi . 3 Yu. tatrāvāsiṃ.

--------------------------------------------------------------------------------------------- page253.

Satte pajānāmi ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi . kassapopi bhikkhave yāvadeva ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne .pe. Yathākammūpage satte pajānāti. [511] Ahaṃ bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi . kassapopi bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 248-253. https://84000.org/tipitaka/read/roman_read.php?B=16&A=5013&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=5013&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=497&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=147              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=497              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4370              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4370              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]