ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [512]   Evamme   sutaṃ   ekaṃ   samayaṃ   āyasmā  mahākassapo
sāvatthiyaṃ   viharati   jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho

--------------------------------------------------------------------------------------------- page254.

Āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca āyāma bhante kassapa yena aññataro bhikkhunūpassayo tenupasaṅkamissāmāti . gaccha tvaṃ āvuso ānanda bahukicco tvaṃ bahukaraṇīyoti . dutiyampi kho āyasmā ānando āyasmantaṃ mahākassapaṃ etadavoca āyāma bhante kassapa yena aññataro bhikkhunūpassayo tenupasaṅkamissāmāti . gaccha tvaṃ āvuso ānanda bahukicco tvaṃ bahukaraṇīyoti . tatiyampi kho āyasmā ānando āyasmantaṃ mahākassapaṃ etadavoca āyāma bhante kassapa yena aññataro bhikkhunūpassayo tenupasaṅkamissāmāti. [513] Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena aññataro bhikkhunūpassayo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho sambahulā bhikkhuniyo yenāyasmā mahākassapo tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ mahākassapaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho tā bhikkhuniyo āyasmā mahākassapo dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . atha kho āyasmā mahākassapo tā bhikkhuniyo dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

--------------------------------------------------------------------------------------------- page255.

[514] Atha kho thullatissā bhikkhunī anattamanā anattamanavācaṃ nicchāresi kiṃ pana ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṃ bhāsitabbaṃ maññati seyyathāpi nāma sūcibāṇijako sukhumasūcikārassa santike sūciṃ vikketabbaṃ maññeyya evameva ayyo mahākassapo ayyassa ānandassa vedehamunino sammukhā dhammaṃ bhāsitabbaṃ maññatīti 1- . assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya . Atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca kiṃ nu kho āvuso ānanda ahaṃ sūcibāṇijako tvaṃ sūcikāro udāhu ahaṃ sūcikāro tvaṃ sūcibāṇijakoti . khamatha 2- bhante kassapa bālo mātugāmoti. [515] Āgamehi tvaṃ āvuso ānanda mā te saṅgho uttariṃ upaparikkhi taṃ kiṃ maññasi āvuso ānanda api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto ahaṃ bhikkhave yāvadeva ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi ānandopi bhikkhave yāvadeva ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharatīti . no hetaṃ bhante . ahaṃ kho āvuso bhagavato sammukhā bhikkhusaṅghe upanīto ahaṃ bhikkhave yāvadeva ākaṅkhāmi vivicceva @Footnote: 1 Yu. maññātīti . 2 Ma. khama.

--------------------------------------------------------------------------------------------- page256.

Kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmi kassapopi bhikkhave yāvadeva ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi .pe. paṭhamaṃ jhānaṃ upasampajja viharatīti . [navannaṃ anupubbavihārasamāpattīnaṃ pañcannañca abhiññānaṃ evaṃ peyyālo]. [516] Taṃ kiṃ maññasi āvuso ānanda api nu tvaṃ bhagavato sammukhā bhikkhusaṅghe upanīto ahaṃ bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi ānandopi bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . no hetaṃ bhante . ahaṃ kho āvuso bhagavato sammukhā bhikkhusaṅghe upanīto ahaṃ bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi kassapopi bhikkhave āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. [517] Sattaratanaṃ vā so 1- āvuso nāgaṃ aḍḍhaṭṭhamaratanaṃ 2- vā tālapattikāya chādetabbaṃ maññeyya yo maṃ 3- chahi abhiññāhi chādetabbaṃ maññeyyāti . cavittha ca pana thullatissā bhikkhunī brahmacariyamhāti. Dasamaṃ. @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Yu. aḍḍhaṭṭharatanaṃ . 3 Ma. Yu. me.


             The Pali Tipitaka in Roman Character Volume 16 page 253-256. https://84000.org/tipitaka/read/roman_read.php?B=16&A=5120&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=5120&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=512&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=148              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=512              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4380              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4380              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]