ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [528]   Ekaṃ   samayaṃ   āyasmā  ca  mahākassapo  āyasmā  ca

--------------------------------------------------------------------------------------------- page262.

Sārīputto bārāṇasiyaṃ viharanti isipatane migadāye . atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami upasaṅkamitvā āyasmatā mahākassapena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [529] Ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ mahākassapaṃ etadavoca kinnu kho āvuso kassapa hoti tathāgato parammaraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti tathāgato parammaraṇāti . kiṃ panāvuso na hoti tathāgato parammaraṇāti . etampi 1- kho āvuso abyākataṃ bhagavatā na hoti tathāgato parammaraṇāti . kiṃ nu kho āvuso hoti ca na ca hoti tathāgato parammaraṇāti . abyākataṃ kho etaṃ āvuso bhagavatā hoti ca na ca hoti tathāgato parammaraṇāti . kiṃ panāvuso neva hoti na na hoti tathāgato parammaraṇāti . Etampi kho āvuso abyākataṃ bhagavatā neva hoti na na hoti tathāgato parammaraṇāti . kasmā cetaṃ āvuso abyākataṃ bhagavatāti . na hetaṃ āvuso atthasañhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati tasmā taṃ abyākataṃ bhagavatāti. [530] Atha kiñcarahāvuso byākataṃ bhagavatāti . idaṃ dukkhanti @Footnote: 1 Ma. Yu. evampi.

--------------------------------------------------------------------------------------------- page263.

Kho āvuso byākataṃ bhagavatā ayaṃ dukkhasamudayoti byākataṃ bhagavatā ayaṃ dukkhanirodhoti byākataṃ bhagavatā ayaṃ dukkhanirodhagāminī paṭipadāti byākataṃ bhagavatāti . kasmā cetaṃ āvuso byākataṃ bhagavatāti . Etañhi āvuso atthasañhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati tasmā taṃ byākataṃ bhagavatāti. Dvādasamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 261-263. https://84000.org/tipitaka/read/roman_read.php?B=16&A=5289&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=5289&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=528&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=150              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=528              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4991              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4991              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]