ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [531]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme    .    atha   kho   āyasmā   mahākassapo   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   mahākassapo  bhagavantaṃ  etadavoca
ko   nu   kho   bhante   hetu  ko  paccayo  yena  pubbe  appatarāni
ceva   sikkhāpadāni   ahesuṃ   bahutarā   ca   bhikkhū   aññāya   saṇṭhahiṃsu
ko   pana   bhante   hetu   ko   paccayo  yenetarahi  bahutarāni  ceva
sikkhāpadāni appatarā ca bhikkhū aññāya saṇṭhahantīti.
     [532]  Evañhetaṃ  1-  kassapa hoti sattesu hāyamānesu saddhamme
antaradhāyamāne   bahutarāni   ceva   sikkhāpadāni   honti  appatarā  ca
bhikkhū   aññāya   saṇṭhahanti   na   tāva   kassapa  saddhammassa  antaradhānaṃ
hoti    yāva    na    saddhammapaṭirūpakaṃ   loke   uppajjati   yato   ca
kho    kassapa    saddhammapaṭirūpakaṃ   loke   uppajjati   atha   saddhammassa
antaradhānaṃ    hoti   .   seyyathāpi   kassapa   na   tāva   jātarūpassa
@Footnote: 1 Ma. evañcetaṃ.

--------------------------------------------------------------------------------------------- page264.

Antaradhānaṃ hoti yāva na jātarūpapaṭirūpakaṃ loke uppajjati yato ca kho kassapa jātarūpapaṭirūpakaṃ loke uppajjati atha jātarūpassa antaradhānaṃ hoti . evameva kho kassapa na tāva saddhammassa antaradhānaṃ hoti yāva na saddhammapaṭirūpakaṃ loke uppajjati yato ca kho kassapa saddhammapaṭirūpakaṃ loke uppajjati atha saddhammassa antaradhānaṃ hoti. [533] Na kho kassapa paṭhavīdhātu saddhammaṃ antaradhāpeti na āpodhātu saddhammaṃ antaradhāpeti na tejodhātu saddhammaṃ antaradhāpeti na vāyodhātu saddhammaṃ antaradhāpeti atha kho idheva te uppajjanti moghapurisā ye imaṃ saddhammaṃ antaradhāpenti seyyathāpi kassapa nāvā ādikeneva opilāvati 1- . na kho kassapa evaṃ saddhammassa antaradhānaṃ hoti. [534] Pañca khome kassapa okkamaniyā dhammā saddhammassa sammosāya antaradhānāya saṃvattanti . katame pañca . idha kassapa bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā dhamme agāravā viharanti appatissā saṅghe agāravā viharanti appatissā sikkhāya agāravā viharanti appatissā samādhismiṃ agāravā viharanti appatissā . ime kho kassapa pañca okkamaniyā dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. [535] Pañca khome kassapa dhammā saddhammassa ṭhitiyā @Footnote: 1 Ma. Yu. opilavati.

--------------------------------------------------------------------------------------------- page265.

Asammosāya anantaradhānāya saṃvattanti . katame pañca . idha kassapa bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā dhamme sagāravā viharanti sappatissā saṅghe sagāravā viharanti sappatissā sikkhāya sagāravā viharanti sappatissā samādhismiṃ sagāravā viharanti sappatissā . ime kho kassapa pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti. Terasamaṃ. Kassapasaṃyuttaṃ catutthaṃ niṭṭhitaṃ. Tassa uddānaṃ santuṭṭhañca anottāpī candūpamaṃ kulūpakaṃ jiṇṇaṃ tayo ca ovādā jhānābhiññā upassayaṃ cīvaraṃ parammaraṇaṃ saddhammapaṭirūpakanti. --------


             The Pali Tipitaka in Roman Character Volume 16 page 263-265. https://84000.org/tipitaka/read/roman_read.php?B=16&A=5317&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=5317&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=531&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=151              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=531              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4997              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4997              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]