ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [632]  Sāvatthiyaṃ  viharati  ...  atha  kho  āyasmā rāhulo yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   āyasmā   rāhulo   bhagavantaṃ
etadavoca   kathaṃ   nu   kho   bhante   jānato  kathaṃ  passato  imasmiñca
saviññāṇake     kāye     bahiddhā    ca    sabbanimittesu    ahaṅkāra
mamaṅkāramānānusayā na hontīti.
     [633]     Yaṅkiñci     rāhula     rūpaṃ    atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na
meso   attāti   evametaṃ  yathābhūtaṃ  sammappaññāya  passati  .  yākāci
vedanā  ...  yākāci saññā ... Yekeci saṅkhārā ... Yaṅkiñci viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike  vā  sabbaṃ  viññāṇaṃ
netaṃ   mama   nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ
sammappaññāya   passati   .   evaṃ  kho  rāhula  jānato  evaṃ  passato
imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
Ahaṅkāramamaṅkāramānānusayā na hontīti. Ekādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 295-296. https://84000.org/tipitaka/read/roman_read.php?B=16&A=5922              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=5922              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=632&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=632              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5271              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5271              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]