ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page298.

Lakkhaṇasaṃyuttaṃ ------ paṭhamavaggo paṭhamo [636] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno gijjhakūṭe pabbate viharanti. [637] Atha kho āyasmā mahāmoggallāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yenāyasmā lakkhaṇo tenupasaṅkami upasaṅkamitvā āyasmantaṃ lakkhaṇaṃ etadavoca ehi āvuso 1- lakkhaṇa rājagahaṃ piṇḍāya pavisissāmāti . evamāvusoti kho āyasmā lakkhaṇo āyasmato mahāmoggallānassa paccassosi . atha kho āyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi . atha kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca ko nu kho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti . akālo kho āvuso lakkhaṇa etassa pañhassa bhagavato maṃ santike etaṃ pañhaṃ pucchāti. [638] Atha kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno @Footnote: 1 Ma. Yu. āyāmāvuso.

--------------------------------------------------------------------------------------------- page299.

Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā lakkhaṇo āyasmantaṃ mahāmoggallānaṃ etadavoca idhāyasmā mahāmoggallāno gijjhakūṭā pabbatā orohanto aññatarasmiṃ padese sitaṃ pātvākāsi ko nu kho āvuso moggallāna hetu ko paccayo sitassa pātukammāyāti. [639] Idhāhaṃ āvuso gijjhakūṭā pabbatā orohanto addasaṃ aṭṭhisaṅkhalikaṃ vehāsaṃ gacchantiṃ 1- tamenaṃ gijjhāpi kākāpi kulalāpi anupatitvā anupatitvā [2]- vitudenti vitacchenti virājenti 3-4- sudaṃ aṭṭassaraṃ karoti tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho evarūpopi nāma satto bhavissati evarūpopi nāma yakkho bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti. [640] Atha kho bhagavā bhikkhū āmantesi cakkhubhūtā vata bhikkhave sāvakā viharanti ñāṇabhūtā vata bhikkhave sāvakā viharanti yatra hi nāma sāvako evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati . pubbeva 5- me so bhikkhave satto diṭṭho ahosi apicāhaṃ na byākāsiṃ ahañcetaṃ byākareyyaṃ parepi 6- me na saddaheyyuṃ ye me na saddaheyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāya . eso bhikkhave satto imasmiññeva rājagahe @Footnote: 1 Yu. gacchantaṃ . 2 Ma. Yu. phāsuḷantarikāhi . 3 Yu. vibhajenti. @4 Yu. sāssudaṃ. evamuparipi . 5 Yu. pubbepi . 6 Ma. Yu. pare ca.

--------------------------------------------------------------------------------------------- page300.

Goghātako ahosi so tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni bahūni vassasatasahassāni niraye pacittha 1- tasseva kammassa vipākāvasesena evarūpaṃ attabhāvapaṭilābhaṃ paṭisaṃvedayatīti. Paṭhamaṃ. [sabbesaṃ suttantānaṃ eseva peyyālo]


             The Pali Tipitaka in Roman Character Volume 16 page 298-300. https://84000.org/tipitaka/read/roman_read.php?B=16&A=5967&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=5967&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=636&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=196              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=636              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5291              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5291              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]