ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [674]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ    .    tatra    kho    bhagavā    bhikkhū    āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [675]   Bhagavā   etadavoca   kaliṅgarūpadhānā   bhikkhave  etarahi
licchavī   viharanti   appamattā   ātāpino   upāsanasmiṃ   tesaṃ   rājā
māgadho   ajātasattu   vedehiputto   na   labhati   otāraṃ   na   labhati
ārammaṇaṃ   .   bhavissanti   bhikkhave   anāgatamaddhānaṃ   licchavī  sukhumālā
mudutalā   1-   hatthapādā  te  mudukāsu  seyyāsu  thūlabimbohanāsu  2-
yāva    suriyuggamanā    seyyaṃ    kappissanti   tesaṃ   rājā   māgadho
ajātasattu vedehiputto lacchati otāraṃ lacchati ārammaṇaṃ.
     [676]    Kaliṅgarūpadhānā    bhikkhave   etarahi   bhikkhū   viharanti
appamattā   ātāpino   padhānasmiṃ   tesaṃ   māro   pāpimā  na  labhati
otāraṃ   na   labhati   ārammaṇaṃ   .  bhavissanti  bhikkhave  anāgatamaddhānaṃ
bhikkhū    sukhumālā    mudutalā    hatthapādā   te   mudukāsu   seyyāsu
thūlabimbohanāsu   yāva   suriyuggamanā   seyyaṃ   kappissanti  tesaṃ  māro
pāpimā   lacchati   otāraṃ   lacchati   ārammaṇaṃ   .  tasmātiha  bhikkhave
@Footnote: 1 Sī. mudutaluṇā. Ma. Yu. mudutaluṇahatthapādā. evamuparipi .  2 Ma. tūla ....
@evamuparipi.
Evaṃ   sikkhitabbaṃ   kaliṅgarūpadhānā   viharissāma   appamattā   ātāpino
padhānasminti evañhi vo bhikkhave sikkhitabbanti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 312-313. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6261              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6261              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=674&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=224              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=674              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5593              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5593              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]