ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [680]  Sāvatthiyaṃ  viharati  ...  tena  kho  pana samayena aññataro
bhikkhu   ativelaṃ  kulesu  cārittaṃ  āpajjati  .  tamenaṃ  bhikkhū  evamāhaṃsu
mā  āyasmā  ativelaṃ  kulesu  cārittaṃ  āpajjīti  .  so  1-  bhikkhūhi
vuccamāno   na   ramati   .   atha   kho  sambahulā  bhikkhū  yena  bhagavā
tenupasaṅkamiṃsu     upasaṅkamitvā    bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ
idha   bhante   aññataro   bhikkhu   ativelaṃ   kulesu   cārittaṃ  āpajjati
tamenaṃ   bhikkhū   evamāhaṃsu   mā   āyasmā   ativelaṃ  kulesu  cārittaṃ
āpajjīti so [1]- bhikkhūhi vuccamāno na ramatīti.
     [681]   Bhūtapubbaṃ   bhikkhave   viḷāro   sandhisamalasaṅkatire   ṭhito
ahosi    mudumūsiṃ    āgamayamāno    2-   yatthāyaṃ   mudumūsi   gocarāya
pakkamissati   tattheva   naṃ   gahetvā  khādissāmīti  .  atha  kho  [3]-
bhikkhave   mudumūsi   gocarāya   pakkāmi   .   tamenaṃ  viḷāro  gahetvā
sahasā   maṃsaṃ   khāditvā  4-  ajjhohari  .  tassa  sā  mudumūsi  antampi
khādi    antaguṇampi   khādi   .   so   tatonidānaṃ   maraṇampi   nigacchati
maraṇamattampi dukkhaṃ.
     [682]   Evameva   kho  bhikkhave  idhekacco  bhikkhu  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   gāmaṃ   vā  nigamaṃ  vā  piṇḍāya  pavisati
arakkhiteneva    kāyena    arakkhitāya   vācāya   arakkhitena   cittena
@Footnote: 1 Ma. Yu. bhikkhu .  2 Ma. Yu. maggayamāno .  3 Ma. Yu. so .  4 Ma. sahasā
@saṅkhāditvā. Yu. sahasā saṅkharitvā.
Anupaṭṭhitāya   satiyā   asaṃvutehi   indriyehi   tattha   passati  mātugāmaṃ
dunnivatthaṃ   vā   duppārutaṃ   vā   tassa   mātugāmaṃ  disvāna  dunnivatthaṃ
vā   duppārutaṃ   vā   rāgo   cittaṃ   anuddhaṃseti  so  rāgānuddhaṃsena
cittena   maraṇaṃ   vā   nigacchati   maraṇamattaṃ   vā  dukkhaṃ  .  maraṇaṃ  so
taṃ  bhikkhave  1-  ariyassa  vinaye  yo  sikkhaṃ  paccakkhāya hīnāyāvattati.
Maraṇamattaññeva    2-    bhikkhave    dukkhaṃ   yadidaṃ   aññataraṃ   saṅkiliṭṭhaṃ
āpattiṃ   āpajjati   yathārūpāya   āpattiyā   vuṭṭhānaṃ   paññāyati  .
Tasmātiha   bhikkhave   evaṃ  sikkhitabbaṃ  rakkhitena  3-  kāyena  rakkhitāya
vācāya   rakkhitena   cittena   upaṭṭhitāya   satiyā  saṃvutehi  indriyehi
gāmaṃ   vā   nigamaṃ   vā  piṇḍāya  pavisissāmāti  evañhi  vo  bhikkhave
sikkhitabbanti. Dasamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 315-316. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6324              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6324              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=680&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=226              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=680              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5628              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5628              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]