ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

page318.

Bhikkhusaṃyuttaṃ [686] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi āvuso bhikkhaveti . āvusoti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṃ. [687] Āyasmā mahāmoggallāno etadavoca idha mayhaṃ āvuso rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi ariyo tuṇhībhāvo ariyo tuṇhībhāvoti vuccati katamo nu kho ariyo tuṇhībhāvoti . tassa mayhaṃ āvuso etadahosi idha bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati ayaṃ vuccati ariyo tuṇhībhāvoti . so khvāhaṃ āvuso vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharāmi 1-. Tassa mayhaṃ āvuso iminā vihārena viharato vitakkasahagatā saññāmanasikārā samudācaranti. {687.1} Atha kho maṃ āvuso bhagavā iddhiyā upasaṅkamitvā etadavoca moggallāna moggallāna mā brāhmaṇa ariyaṃ tuṇhībhāvaṃ pamādo ariye tuṇhībhāve cittaṃ saṇṭhapehi ariye tuṇhībhāve cittaṃ ekodibhāvaṃ karohi ariye tuṇhībhāve @Footnote: 1 Ma. vihariṃ.

--------------------------------------------------------------------------------------------- page319.

Cittaṃ samādahāti . so khvāhaṃ āvuso aparena samayena vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharāmi . Yaṃ hi [1]- āvuso sammā vadamāno vadeyya satthārā anuggahito sāvako mahābhiññattaṃ pattoti . mamantaṃ sammā vadamāno vadeyya satthārā anuggahito sāvako mahābhiññattaṃ pattoti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 318-319. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6383&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6383&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=686&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=229              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=686              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5654              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5654              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]