ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [725]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  atha  kho  dve  bhikkhū  sahāyakā
āyasmato  mahākappinassa  saddhivihārino  2-  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā 3-.
     [726]   Addasā   kho  bhagavā  te  bhikkhū  dūratova  āgacchante
disvāna   bhikkhū   āmantesi  passatha  no  tumhe  bhikkhave  ete  dve
bhikkhū   sahāyake   āgacchante   mahākappinassa  saddhivihārinoti  .  evaṃ
bhante   .   ete   kho   bhikkhave   bhikkhū  mahiddhikā  mahānubhāvā  na
ca   sā   samāpatti   sulabharūpā   yā   tehi   bhikkhūhi  asamāpannapubbā
yassa   catthāya   kulaputtā   sammadeva   agārasmā  anagāriyaṃ  pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
@Footnote: 1 Ma. Yu. sabbamahorattiṃ .  2 Yu. saddhivihārikā .  3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page332.

Sacchikatvā upasampajja viharantīti. [727] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā sahāyā vatime bhikkhū cirarattaṃ samenikā 1- sameti nesaṃ saddhammo dhamme buddhappavedite suvinītā kappinena dhamme ariyappavedite dhārenti antimaṃ dehaṃ jetvā māraṃ savāhananti 2-. Dvādasamaṃ. Bhikkhusaṃyuttaṃ navamaṃ samattaṃ. Tassuddānaṃ kolito upatisso ca ghaṭo cāpi pavuccati navo sujāto bhaddī ca visākhanando tisso ca theranāmo ca kappino sahāyena ca dvādasāti. Nidānavaggassa saṃyuttako tassa uddānaṃ abhisamayadhātusaṃyuttaṃ 3- anamataggena kassapaṃ sakkārarāhulalakkhaṇo- pammabhikkhuno nidāno 4- dutiyo tena pavuccatīti. Nidānavaggasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. Yu. sametikā . 2 Ma. savāhininti . 3 Ma. Yu. nidānābhisamayadhātu. @4 Ma. Yu. sakkārarāhulalakkhaṇo opamma bhikkhunā vaggo.


             The Pali Tipitaka in Roman Character Volume 16 page 331-332. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6667&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6667&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=725&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=240              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=725              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6005              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6005              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]