ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [94]  Sāvatthiyaṃ  .  tatra  kho  .  ye hi keci bhikkhave samaṇā vā
brāhmaṇā    vā   anekavihitaṃ   attānaṃ   samanupassamānā   samanupassanti
sabbe   te  pañcupādānakkhandhe  samanupassanti  etesaṃ  vā  aññataraṃ .
Katame   pañca  .  idha  bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
.pe.     sappurisadhamme     avinīto     rūpaṃ    attato    samanupassati

--------------------------------------------------------------------------------------------- page58.

Rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Vedanaṃ. Saññaṃ . saṅkhāre . viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. {94.1} Iti ayañceva samanupassanā 1- asmīti cassa adhigataṃ hoti . asmīti kho pana bhikkhave adhigate atha pañcannaṃ indriyānaṃ avakkanti hoti cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa . atthi bhikkhave mano atthi dhammā atthi avijjādhātu . avijjāsamphassajena bhikkhave vedayitena phuṭṭhassa assutavato puthujjanassa asmītipissa hoti ayamahamasmītipissa hoti bhavissantipissa hoti na bhavissantipissa hoti rūpī bhavissantipissa hoti arūpī bhavissantipissa hoti saññī bhavissantipissa hoti asaññī bhavissantipissa hoti nevasaññināsaññī bhavissantipissa hoti. {94.2} Tiṭṭhanti kho pana bhikkhave tattheva pañcindriyāni athettha sutavato ariyasāvakassa avijjā pahīyati vijjā uppajjati tassa avijjāvirāgā vijjuppādā asmītipissa na hoti ayamahamasmītipissa na hoti bhavissantipissa na hoti na bhavissantipissa na hoti rūpī bhavissantipissa na hoti arūpī bhavissantipissa na hoti saññī bhavissantipissa na hoti asaññī bhavissantipissa na hoti nevasaññināsaññī bhavissantipissa na hotīti.


             The Pali Tipitaka in Roman Character Volume 17 page 57-58. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1145&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1145&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=94&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=94              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6520              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6520              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]