ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [97]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   soṇo  gahapatiputto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   .pe.   ekamantaṃ   nisinnaṃ   kho
soṇaṃ   gahapatiputtaṃ   bhagavā   etadavoca   ye   hi  keci  soṇa  samaṇā
vā   brāhmaṇā   vā   aniccena   rūpena   dukkhena   vipariṇāmadhammena
seyyohamasmīti    vā   samanupassanti   sadisohamasmīti   vā   samanupassanti
hīnohamasmīti   vā  samanupassanti  kimaññatra  1-  yathābhūtassa  adassanā .
Aniccāya   vedanāya   dukkhāya   vipariṇāmadhammāya   seyyohamasmīti   vā
samanupassanti     sadisohamasmīti     vā     samanupassanti     hīnohamasmīti
vā    samanupassanti   kimaññatra   yathābhūtassa   adassanā   .   aniccāya
saññāya    .    aniccehi    saṅkhārehi    dukkhehi    vipariṇāmadhammehi
seyyohamasmīti    vā   samanupassanti   sadisohamasmīti   vā   samanupassanti
hīnohamasmīti   vā   samanupassanti   kimaññatra   yathābhūtassa   adassanā .
Aniccena   viññāṇena   dukkhena   vipariṇāmadhammena   seyyohamasmīti  vā
samanupassanti    sadisohamasmīti    vā    samanupassanti   hīnohamasmīti   vā
samanupassanti kimaññatra yathābhūtassa adassanā.
     [98]   Ye   ca   kho  keci  soṇa  samaṇā  vā  brāhmaṇā  vā
aniccena    rūpena    dukkhena   vipariṇāmadhammena   seyyohamasmītipi   na
@Footnote: 1 Yu. kimaññattha. sabbattha idīsameva.
Samanupassanti     sadisohamasmītipi     na     samanupassanti    hīnohamasmītipi
na    samanupassanti    kimaññatra    yathābhūtassa   dassanā   .   aniccāya
vedanāya    .   aniccāya   saññāya   .   aniccehi   saṅkhārehi  .
Aniccena    viññāṇena    dukkhena    vipariṇāmadhammena   seyyohamasmītipi
na       samanupassanti       sadisohamasmītipi       na      samanupassanti
hīnohamasmītipi      na      samanupassanti      kimaññatra      yathābhūtassa
dassanā.
     [99]   Taṃ   kiṃ   maññasi  soṇa  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante  .  vedanā  niccā  vā  aniccā  vāti  .  aniccā  bhante .
Saññā   .  saṅkhārā  .  viññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante.
Yaṃ    panāniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ
etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante.
     [100]   Tasmā   tiha   soṇa  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike   vā   sabbaṃ   rūpaṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Yā  kāci  vedanā  .  yā  kāci  saññā  .  ye  keci  saṅkhārā .
Yaṅkiñci      viññāṇaṃ      atītānāgatapaccuppannaṃ      ajjhattaṃ     vā
bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre
santike   vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi  na  meso
attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
    Evaṃ    passaṃ   soṇa   sutavā   ariyasāvako   rūpasmiṃpi   nibbindati
vedanāyapi      nibbindati      saññāyapi     nibbindati     saṅkhāresupi
nibbindati    viññāṇasmiṃpi    nibbindati    nibbindaṃ    virajjati    virāgā
vimuccati   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti    .  khīṇā  jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 60-62. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1192              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1192              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=97&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6554              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6554              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]