ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [101]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   atha   kho   soṇo   gahapatiputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   soṇaṃ  gahapatiputtaṃ  bhagavā  etadavoca  ye  hi
keci   soṇa   samaṇā  vā  brāhmaṇā  vā  rūpaṃ  nappajānanti  rūpasamudayaṃ
nappajānanti       rūpanirodhaṃ      nappajānanti      rūpanirodhagāminīpaṭipadaṃ
nappajānanti    .    vedanaṃ   nappajānanti   vedanāsamudayaṃ   nappajānanti
vedanānirodhaṃ   nappajānanti   vedanānirodhagāminīpaṭipadaṃ   nappajānanti  .
Saññaṃ    nappajānanti    .pe.   saṅkhāre   nappajānanti   saṅkhārasamudayaṃ
nappajānanti     saṅkhāranirodhaṃ    nappajānanti    saṅkhāranirodhagāminīpaṭipadaṃ
nappajānanti    .   viññāṇaṃ   nappajānanti   viññāṇasamudayaṃ   nappajānanti
Viññāṇanirodhaṃ           nappajānanti          viññāṇanirodhagāminīpaṭipadaṃ
nappajānanti   .   namete  soṇa  samaṇā  vā  brāhmaṇā  vā  samaṇesu
vā   samaṇasammatā   brāhmaṇesu   vā   brāhmaṇasammatā   na   ca  pana
te    āyasmanto    sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā   diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [102]   Ye  ca  kho  keci  soṇa  samaṇā  vā  brāhmaṇā  vā
rūpaṃ     pajānanti     rūpasamudayaṃ     pajānanti    rūpanirodhaṃ    pajānanti
rūpanirodhagāminīpaṭipadaṃ   pajānanti   .   vedanaṃ   pajānanti   .pe.  saññaṃ
pajānanti   .  saṅkhāre  pajānanti  .  viññāṇaṃ  pajānanti  viññāṇasamudayaṃ
pajānanti      viññāṇanirodhaṃ      pajānanti     viññāṇanirodhagāminīpaṭipadaṃ
pajānanti   .  te  khome  soṇa  samaṇā  vā  brāhmaṇā  vā  samaṇesu
ceva    samaṇasammatā    brāhmaṇesu    ca   brāhmaṇasammatā   te   ca
panāyasmanto       sāmaññatthañca       brāhmaññatthañca       diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.



             The Pali Tipitaka in Roman Character Volume 17 page 62-63. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1241              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1241              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=101&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=101              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]