ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [101]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   atha   kho   soṇo   gahapatiputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinnaṃ   kho   soṇaṃ  gahapatiputtaṃ  bhagavā  etadavoca  ye  hi
keci   soṇa   samaṇā  vā  brāhmaṇā  vā  rūpaṃ  nappajānanti  rūpasamudayaṃ
nappajānanti       rūpanirodhaṃ      nappajānanti      rūpanirodhagāminīpaṭipadaṃ
nappajānanti    .    vedanaṃ   nappajānanti   vedanāsamudayaṃ   nappajānanti
vedanānirodhaṃ   nappajānanti   vedanānirodhagāminīpaṭipadaṃ   nappajānanti  .
Saññaṃ    nappajānanti    .pe.   saṅkhāre   nappajānanti   saṅkhārasamudayaṃ
nappajānanti     saṅkhāranirodhaṃ    nappajānanti    saṅkhāranirodhagāminīpaṭipadaṃ
nappajānanti    .   viññāṇaṃ   nappajānanti   viññāṇasamudayaṃ   nappajānanti

--------------------------------------------------------------------------------------------- page63.

Viññāṇanirodhaṃ nappajānanti viññāṇanirodhagāminīpaṭipadaṃ nappajānanti . namete soṇa samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā na ca pana te āyasmanto sāmaññatthaṃ vā brāhmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. [102] Ye ca kho keci soṇa samaṇā vā brāhmaṇā vā rūpaṃ pajānanti rūpasamudayaṃ pajānanti rūpanirodhaṃ pajānanti rūpanirodhagāminīpaṭipadaṃ pajānanti . vedanaṃ pajānanti .pe. saññaṃ pajānanti . saṅkhāre pajānanti . viññāṇaṃ pajānanti viññāṇasamudayaṃ pajānanti viññāṇanirodhaṃ pajānanti viññāṇanirodhagāminīpaṭipadaṃ pajānanti . te khome soṇa samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthañca brāhmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti.


             The Pali Tipitaka in Roman Character Volume 17 page 62-63. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1241&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1241&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=101&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=101              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]