ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [108]  Sāvatthī  .  tatra  kho  .  bhagavā  udānaṃ  udānesi  no
cassaṃ  2-  no  ca  me  siyā  na  bhavissati  3-  na  me bhavissatīti evaṃ
vimuccamāno 4- bhikkhu chindeyya orambhāgiyāni saññojanānīti.
     [109]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ   etadavoca
yathākathaṃ  pana  bhante  no  cassaṃ  no  ca  me  siyā  na  bhavissati na me
bhavissatīti   evaṃ   vimuccamāno   5-   bhikkhu   chindeyya  orambhāgiyāni
saññojanānīti   .   idha   bhikkhu  assutavā  puthujjano  ariyānaṃ  adassāvī
.pe.   sappurisadhamme   avinīto   rūpaṃ   attato   samanupassati   rūpavantaṃ
@Footnote: 1 Yu. anabhisaṅkhārañca .  2 Yu. cassa .  3 Ma. nābhavissa .  4 Ma. adhimuccamāno.
@5 Yu. adhimuccamāno.

--------------------------------------------------------------------------------------------- page69.

Vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ . vedanaṃ . Saññaṃ . saṅkhāre . viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. {109.1} So aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ nappajānāti aniccaṃ vedanaṃ aniccā vedanāti yathābhūtaṃ nappajānāti aniccaṃ saññaṃ aniccā saññāti yathābhūtaṃ nappajānāti anicce saṅkhāre aniccā saṅkhārāti yathābhūtaṃ nappajānāti aniccaṃ viññāṇaṃ aniccaṃ viññāṇanti yathābhūtaṃ nappajānāti. {109.2} Dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ nappajānāti dukkhaṃ vedanaṃ . dukkhaṃ saññaṃ . dukkhe saṅkhāre . dukkhaṃ viññāṇaṃ dukkhaṃ viññāṇanti yathābhūtaṃ nappajānāti. {109.3} Anattaṃ rūpaṃ anattaṃ rūpanti yathābhūtaṃ nappajānāti anattaṃ vedanaṃ . anattaṃ saññaṃ . anatte saṅkhāre . anattaṃ viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ nappajānāti. {109.4} Saṅkhataṃ rūpaṃ saṅkhataṃ rūpanti yathābhūtaṃ nappajānāti saṅkhataṃ vedanaṃ . saṅkhataṃ saññaṃ . saṅkhate saṅkhāre . Saṅkhataṃ viññāṇaṃ saṅkhataṃ viññāṇanti yathābhūtaṃ nappajānāti . rūpaṃpi 1- bhavissatīti yathābhūtaṃ nappajānāti vedanāpi bhavissati . saññāpi bhavissati . saṅkhārāpi bhavissanti. Viññāṇampi bhavissatīti yathābhūtaṃ nappajānāti. [110] Sutavā ca kho bhikkhu 2- ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī @Footnote: 1 Ma. Yu. rūpaṃ vibhavissatīti . 2 Yu. bhikkhave.

--------------------------------------------------------------------------------------------- page70.

Sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati .pe. na vedanaṃ . na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati . so aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ pajānāti aniccaṃ vedanaṃ . aniccaṃ saññaṃ . Anicce saṅkhāre . aniccaṃ viññāṇaṃ aniccaṃ viññāṇanti yathābhūtaṃ pajānāti . dukkhaṃ rūpaṃ .pe. dukkhaṃ viññāṇaṃ . anattaṃ rūpaṃ .pe. anattaṃ viññāṇaṃ . saṅkhataṃ rūpaṃ .pe. saṅkhataṃ viññāṇaṃ saṅkhataṃ viññāṇanti yathābhūtaṃ pajānāti . rūpaṃpi bhavissatīti yathābhūtaṃ pajānāti vedanā . saññā . saṅkhārā . Viññāṇampi bhavissatīti yathābhūtaṃ pajānāti . so rūpassa vibhavā vedanāya vibhavā saññāya vibhavā saṅkhārānaṃ vibhavā viññāṇassa vibhavā . evaṃ kho bhikkhu no cassaṃ no ca me siyā na bhavissati na me bhavissatīti evaṃ vimuccamāno bhikkhu chindeyya orambhāgiyāni saññojanānīti. [111] Evaṃ vimuccamāno bhante bhikkhu chindeyya orambhāgiyāni saññojanāni . kathaṃ pana bhante jānato kathaṃ passato anantarā āsavānaṃ khayo hotīti . idha bhikkhu assutavā puthujjano .pe. 1- atasitāye ṭhāne tāsaṃ āpajjati . tāso heso bhikkhu assutavato puthujjanassa no cassaṃ no ca me siyā na bhavissati na me bhavissatīti . sutavā ca kho bhikkhu ariyasāvako .pe. atasitāye @Footnote: 1 Po. Ma. Yu. peyyālo natthi.

--------------------------------------------------------------------------------------------- page71.

Ṭhāne na tāsaṃ āpajjati . Na heso bhikkhu tāso sutavato ariyasāvakassa no cassaṃ no ca me siyā na bhavissati na me bhavissatīti. Rūpūpāyaṃ vā bhikkhu viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya . vedanūpāyaṃ vā bhikkhu . saññūpāyaṃ vā bhikkhu . saṅkhārūpāyaṃ vā bhikkhu viññāṇaṃ tiṭṭhamānaṃ tiṭṭheyya saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasevanaṃ vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyya . so 1- bhikkhu evaṃ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuḍḍhiṃ vā virūḷhiṃ vā vepullaṃ vā paññapessāmīti netaṃ ṭhānaṃ vijjati. {111.1} Rūpadhātuyā ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti . Vedanādhātuyā ce bhikkhu bhikkhuno . saññādhātuyā ce bhikkhu bhikkhuno. Saṅkhāradhātuyā ce bhikkhu bhikkhuno . viññāṇadhātuyā ce bhikkhu bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṃ patiṭṭhā viññāṇassa na hoti . tadappatiṭṭhitaṃ viññāṇaṃ avirūḷhaṃ anabhisaṅkhacca vimuttaṃ vimuttattā ṭhitaṃ ṭhitattā santusitaṃ santusitattā na paritassati aparitassaṃ paccattaññeva parinibbāyati . khīṇā jāti .pe. nāparaṃ itthattāyāti pajānāti . evaṃ kho bhikkhu jānato evaṃ passato anantarā āsavānaṃ khayo hotīti. @Footnote: 1 Po. Ma. yo.


             The Pali Tipitaka in Roman Character Volume 17 page 68-71. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1362&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1362&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=108&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=108              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6594              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6594              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]