ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [118]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca    sattaṭṭhānakusalo   bhikkhave   bhikkhu   tividhūpaparikkhī
imasmiṃ   dhammavinaye   kebalī   vusitavā  uttamapurisoti  vuccati  .  kathañca
bhikkhave   bhikkhu   sattaṭṭhānakusalo   hoti   .  idha  bhikkhave  bhikkhu  rūpaṃ
pajānāti    rūpasamudayaṃ    pajānāti    rūpanirodhaṃ   pajānāti   rūpanirodha-
gāminīpaṭipadaṃ   pajānāti  .  rūpassa  assādaṃ  pajānāti  rūpassa  ādīnavaṃ
pajānāti  rūpassa  nissaraṇaṃ  pajānāti  .  vedanaṃ  pajānāti  .  saññaṃ .
Saṅkhāre     .     viññāṇaṃ    pajānāti    viññāṇasamudayaṃ    pajānāti
viññāṇanirodhaṃ    pajānāti    viññāṇanirodhagāminīpaṭipadaṃ    pajānāti   .
Viññāṇassa    assādaṃ    pajānāti    viññāṇassa    ādīnavaṃ   pajānāti
viññāṇassa nissaraṇaṃ pajānāti.
     [119]   Katamañca   bhikkhave   rūpaṃ   .   cattāro   ca  mahābhūtā
catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .  idaṃ  vuccati  bhikkhave  rūpaṃ .
Āhārasamudayā    rūpasamudayo    āhāranirodhā    rūpanirodho    ayameva
Ariyo   aṭṭhaṅgiko   maggo   rūpanirodhagāminīpaṭipadā   .   seyyathīdaṃ .
Sammādiṭṭhi .pe. Sammāsamādhi.
     {119.1}  Yaṃ  rūpaṃ  paṭicca  uppajjati  sukhaṃ  somanassaṃ  ayaṃ  rūpassa
assādo  yaṃ  rūpaṃ  aniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  ayaṃ  rūpassa ādīnavo yo
rūpasmiṃ  chandarāgavinayo  chandarāgappahānaṃ  idaṃ  rūpassa  nissaraṇaṃ  .  ye hi
keci  bhikkhave  samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ
abhiññāya    evaṃ    rūpanirodhaṃ   abhiññāya   evaṃ   rūpanirodhagāminīpaṭipadaṃ
abhiññāya   evaṃ   rūpassa   assādaṃ   abhiññāya   evaṃ  rūpassa  ādīnavaṃ
abhiññāya    evaṃ    rūpassa    nissaraṇaṃ   abhiññāya   rūpassa   nibbidāya
virāgāya    nirodhāya   paṭipannā   te   supaṭipannā   ye   supaṭipannā
te imasmiṃ dhammavinaye gādhanti.
     {119.2} Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ
abhiññāya   evaṃ   rūpasamudayaṃ  abhiññāya  evaṃ  rūpanirodhaṃ  abhiññāya  evaṃ
rūpanirodhagāminīpaṭipadaṃ   abhiññāya   evaṃ  rūpassa  assādaṃ  abhiññāya  evaṃ
rūpassa   ādīnavaṃ   abhiññāya   evaṃ   rūpassa  nissaraṇaṃ  abhiññāya  rūpassa
nibbidā  virāgā  nirodhā  anupādā  vimuttā  te suvimuttā ye suvimuttā
te kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [120]  Katamā  ca  bhikkhave vedanā. Cha yime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    .pe.    manosamphassajā    vedanā   .
Ayaṃ    vuccati    bhikkhave   vedanā   .   phassasamudayā   vedanāsamudayo
Phassanirodhā    vedanānirodho    ayameva   ariyo   aṭṭhaṅgiko   maggo
vedanānirodhagāminīpaṭipadā    .    seyyathīdaṃ    .    sammādiṭṭhi   .p.
Sammāsamādhi   .   yaṃ   vedanaṃ   paṭicca   uppajjati  sukhaṃ  somanassaṃ  ayaṃ
vedanāya   assādo  yā  1-  vedanā  aniccā  dukkhā  vipariṇāmadhammā
ayaṃ  vedanāya  ādīnavo  yo  vedanāya  chandarāgavinayo  chandarāgappahānaṃ
idaṃ vedanāya nissaraṇaṃ.
     {120.1} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanaṃ
abhiññāya   evaṃ  vedanāsamudayaṃ  abhiññāya  evaṃ  vedanānirodhaṃ  abhiññāya
evaṃ   vedanānirodhagāminīpaṭipadaṃ   abhiññāya   evaṃ   vedanāya   assādaṃ
abhiññāya   evaṃ  vedanāya  ādīnavaṃ  abhiññāya  evaṃ  vedanāya  nissaraṇaṃ
abhiññāya   vedanāya   nibbidāya   virāgāya   nirodhāya   paṭipannā  te
supaṭipannā  ye  supaṭipannā  te  imasmiṃ  dhammavinaye gādhanti. Ye ca kho
keci   bhikkhave   samaṇā   vā  brāhmaṇā  vā  evaṃ  vedanaṃ  abhiññāya
.pe. Vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [121]  Katamā  ca  bhikkhave  saññā . Cha yime bhikkhave saññākāyā
rūpasaññā     saddasaññā     gandhasaññā     rasasaññā    phoṭṭhabbasaññā
dhammasaññā    .    ayaṃ   vuccati   bhikkhave   saññā   .   phassasamudayā
saññāsamudayo   phassanirodhā   saññānirodho   ayameva  ariyo  aṭṭhaṅgiko
maggo   saññānirodhagāminīpaṭipadā   .   seyyathīdaṃ  .  sammādiṭṭhi  .pe.
Sammāsamādhi .pe. Vaṭṭaṃ tesaṃ natthi paññāpanāya.
@Footnote: 1 Yu. yaṃ.
     [122]  Katame  ca bhikkhave saṅkhārā. Cha yime bhikkhave cetanākāyā
rūpasañcetanā  .pe.  dhammasañcetanā . Ime vuccanti bhikkhave saṅkhārā.
Phassasamudayā  saṅkhārasamudayo  phassanirodhā  saṅkhāranirodho  ayameva  ariyo
aṭṭhaṅgiko  maggo  saṅkhāranirodhagāminīpaṭipadā  .  seyyathīdaṃ . Sammādiṭṭhi
.pe. Sammāsamādhi.
     {122.1}  Yaṃ saṅkhāre paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ saṅkhārānaṃ
assādo  ye  saṅkhārā  aniccā  dukkhā  vipariṇāmadhammā  ayaṃ saṅkhārānaṃ
ādīnavo    yo    saṅkhāresu   chandarāgavinayo   chandarāgappahānaṃ   idaṃ
saṅkhārānaṃ  nissaraṇaṃ  .  ye  hi  keci  bhikkhave samaṇā vā brāhmaṇā vā
evaṃ    saṅkhāre   abhiññāya   evaṃ   saṅkhārasamudayaṃ   abhiññāya   evaṃ
saṅkhāranirodhaṃ    abhiññāya    evaṃ   saṅkhāranirodhagāminīpaṭipadaṃ   abhiññāya
.pe.   saṅkhārānaṃ   nibbidāya   virāgāya   nirodhāya   paṭipannā   te
supaṭipannā   ye   supaṭipannā   te  imasmiṃ  dhammavinaye  gādhanti  .pe.
Vaṭṭaṃ tesaṃ natthi paññāpanāya.
     [123]  Katamañca  bhikkhave  viññāṇaṃ . Cha yime bhikkhave viññāṇakāyā
cakkhuviññāṇaṃ        sotaviññāṇaṃ       ghānaviññāṇaṃ       jivhāviññāṇaṃ
kāyaviññāṇaṃ   manoviññāṇaṃ   .   idaṃ   vuccati   bhikkhave   viññāṇaṃ  .
Nāmarūpasamudayā     viññāṇasamudayo     nāmarūpanirodhā     viññāṇanirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   viññāṇanirodhagāminīpaṭipadā  .
Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi.
     {123.1}   Yaṃ   viññāṇaṃ   paṭicca  uppajjati  sukhaṃ  somanassaṃ  ayaṃ
viññāṇassa   assādo   yaṃ   viññāṇaṃ   aniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  ayaṃ
viññāṇassa      ādīnavo      yo      viññāṇasmiṃ     chandarāgavinayo
chandarāgappahānaṃ    idaṃ    viññāṇassa   nissaraṇaṃ   .   ye   hi   keci
bhikkhave   samaṇā   vā   brāhmaṇā   vā   evaṃ   viññāṇaṃ   abhiññāya
evaṃ    viññāṇasamudayaṃ    abhiññāya    evaṃ    viññāṇanirodhaṃ   abhiññāya
evaṃ     viññāṇanirodhagāminīpaṭipadaṃ     abhiññāya     evaṃ    viññāṇassa
assādaṃ    abhiññāya    evaṃ   viññāṇassa   ādīnavaṃ   abhiññāya   evaṃ
viññāṇassa      nissaraṇaṃ      abhiññāya      viññāṇassa      nibbidāya
virāgāya    nirodhāya   paṭipannā   te   supaṭipannā   ye   supaṭipannā
te imasmiṃ dhammavinaye gādhanti.
     {123.2}  Ye  ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ
viññāṇaṃ   abhiññāya   evaṃ  viññāṇasamudayaṃ  abhiññāya  evaṃ  viññāṇanirodhaṃ
abhiññāya     evaṃ     viññāṇanirodhagāminīpaṭipadaṃ     abhiññāya     evaṃ
viññāṇassa     assādaṃ     abhiññāya    evaṃ    viññāṇassa    ādīnavaṃ
abhiññāya     evaṃ    viññāṇassa    nissaraṇaṃ    abhiññāya    viññāṇassa
nibbidā   virāgā   nirodhā   anupādā   vimuttā   te  suvimuttā  ye
suvimuttā  te  kebalino  ye  kebalino  vaṭṭaṃ  tesaṃ natthi paññāpanāya.
Evaṃ kho bhikkhave bhikkhu sattaṭṭhānakusalo hoti.
     [124]  Kathañca  bhikkhave  bhikkhu  tividhūpaparikkhī  hoti  .  idha bhikkhave
bhikkhu   dhātuso   upaparikkhati   āyatanaso   upaparikkhati  paṭiccasamuppādaso
Upaparikkhati   .   evaṃ   kho   bhikkhave   bhikkhu   tividhūpaparikkhī  hoti .
Sattaṭṭhānakusalo    bhikkhave    bhikkhu   tividhūpaparikkhī   imasmiṃ   dhammavinaye
kebalī vusitavā uttamapurisoti vuccatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 76-81. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1522              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1522              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=118&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=118              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6698              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6698              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]