ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

         Khandhasaṃyuttassa majjhimapaṇṇāsake arahantavaggo dutiyo
     [138]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassārāme   .   atha  kho  aññataro  bhikkhu  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   .  ekamantaṃ  nisinno  kho  so  1-  bhikkhu  bhagavantaṃ  etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti  .  upādiyamāno  kho  bhikkhu  bandho  mārassa anupādiyamāno
mutto pāpimatoti. Aññātaṃ bhagavā aññātaṃ sugatāti.
     {138.1}   Yathākathaṃ  pana  tvaṃ  bhikkhu  mayā  saṅkhittena  bhāsitassa
vitthārena   atthaṃ  ājānāsīti  2-  .  rūpaṃ  kho  bhante  upādiyamāno
bandho    mārassa    anupādiyamāno    mutto   pāpimato   .   vedanaṃ
upādiyamāno   bandho   mārassa   anupādiyamāno   mutto  pāpimato .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   upādiyamāno   bandho   mārassa
anupādiyamāno   mutto   pāpimato   .  imassa  khvāhaṃ  bhante  bhagavatā
saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti.
     {138.2}  Sādhu  sādhu  bhikkhu  sādhu  kho tvaṃ bhikkhu mayā saṅkhittena
bhāsitassa  vitthārena  atthaṃ  ājānāsi  .  rūpaṃ  kho  bhikkhu upādiyamāno
bandho   mārassa   anupādiyamāno   mutto   pāpimato   .   vedanaṃ .
Saññaṃ     .     saṅkhāre    .    viññāṇaṃ    upādiyamāno    bandho
@Footnote: 1 Po. soti pāṭho natthi .  2 Po. jānāsi.
Mārassa   anupādiyamāno   mutto   pāpimato   .   imassa   kho  bhikkhu
mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.
     [139]   Atha   kho   so   bhikkhu   bhagavato   bhāsitaṃ  abhinanditvā
anumoditvā    uṭṭhāyāsanā    bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   1-
katvā   pakkāmi  .  atha  kho  so  bhikkhu  eko  vūpakaṭṭho  appamatto
ātāpī    pahitatto    viharanto    nacirasseva   yassatthāya   kulaputtā
sammadevāgārasmā   anagāriyaṃ   pabbajanti  tadanuttaraṃ  brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  2- .
Khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 17 page 91-92. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1822              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1822              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=138&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=138              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6777              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6777              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]