ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page91.

Khandhasaṃyuttassa majjhimapaṇṇāsake arahantavaggo dutiyo [138] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so 1- bhikkhu bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . upādiyamāno kho bhikkhu bandho mārassa anupādiyamāno mutto pāpimatoti. Aññātaṃ bhagavā aññātaṃ sugatāti. {138.1} Yathākathaṃ pana tvaṃ bhikkhu mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsīti 2- . rūpaṃ kho bhante upādiyamāno bandho mārassa anupādiyamāno mutto pāpimato . vedanaṃ upādiyamāno bandho mārassa anupādiyamāno mutto pāpimato . Saññaṃ . saṅkhāre . viññāṇaṃ upādiyamāno bandho mārassa anupādiyamāno mutto pāpimato . imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. {138.2} Sādhu sādhu bhikkhu sādhu kho tvaṃ bhikkhu mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi . rūpaṃ kho bhikkhu upādiyamāno bandho mārassa anupādiyamāno mutto pāpimato . vedanaṃ . Saññaṃ . saṅkhāre . viññāṇaṃ upādiyamāno bandho @Footnote: 1 Po. soti pāṭho natthi . 2 Po. jānāsi.

--------------------------------------------------------------------------------------------- page92.

Mārassa anupādiyamāno mutto pāpimato . imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. [139] Atha kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ 1- katvā pakkāmi . atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadevāgārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati 2- . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṃ ahosīti.


             The Pali Tipitaka in Roman Character Volume 17 page 91-92. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1822&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1822&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=138&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=138              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6777              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6777              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]