ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [152]  Sāvatthī  .  tatra  kho  .  rūpaṃ  bhikkhave  aniccaṃ  yadaniccaṃ
taṃ   dukkhaṃ   yaṃ   dukkhaṃ  tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Vedanā   .   saññā   .   saṅkhārā   .   viññāṇaṃ   aniccaṃ  yadaniccaṃ
taṃ   dukkhaṃ   yaṃ   dukkhaṃ  tadanattā  yadanattā  taṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Evaṃ    passaṃ    bhikkhave    sutavā   ariyasāvako   rūpasmiṃpi   nibbindati
vedanāyapi    .    saññāyapi    .    saṅkhāresupi    .   viññāṇasmiṃpi
nibbindati    nibbindaṃ    virajjati    virāgā    vimuccati   .   vimuttasmiṃ
vimuttamiti   1-   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ    karaṇīyaṃ    nāparaṃ    itthattāyāti    pajānāti    .    yāvatā
bhikkhave   sattāvāsā   yāvatā  bhavaggaṃ  ete  aggā  ete  seṭṭhā
lokasmiṃ    yadidaṃ   arahantoti   .   idamavoca   bhagavā   idaṃ   vatvāna
sugato athāparaṃ etadavoca satthā
     [153] Sukhino vata arahanto         taṇhā tesaṃ na vijjati
         asmimāno samucchinno         mohajālaṃ padālitaṃ.
@Footnote: 1 vimuttamhītīti vā pāṭho.

--------------------------------------------------------------------------------------------- page102.

Anejante 1- anuppattā cittaṃ tesaṃ anāvilaṃ loke anupalittā te 2- brahmabhūtā anāsavā. Pañcakkhandhe pariññāya sattasaddhammagocarā pasaṃsiyā sappurisā puttā buddhassa orasā. Sattaratanasampannā tīsu sikkhāsu sikkhitā anuvicaranti mahāvīrā pahīnabhayabheravā. Dasahaṅgehi sampannā mahānāgā samāhitā ete kho seṭṭhā lokasmiṃ taṇhā tesaṃ na vijjati. Asekkhañāṇaṃ uppannaṃ antimoyaṃ 3- samussayo yo sāro brahmacariyassa tasmiṃ aparapaccayā 4-. Vidhāsu na vikampanti vippamuttā punabbhavā dantabhūmiṃ anuppattā te loke vijitāvino. Uddhaṃ tiriyaṃ apācinaṃ nandi tesaṃ na vijjati nadanti te sīhanādaṃ buddhā loke anuttarāti.


             The Pali Tipitaka in Roman Character Volume 17 page 101-102. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2031&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2031&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=152&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=152              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6804              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6804              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]