ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [215]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  veḷuvane  kalandaka-
nivāpe  .  tena  kho  pana  samayena  āyasmā vakkali kumbhakāranivesane
viharati   ābādhiko   dukkhito   bāḷhagilāno   .   atha  kho  āyasmā
vakkali   upaṭṭhāke   āmantesi   etha   tumhe  āvuso  yena  bhagavā
tenupasaṅkamatha   upasaṅkamitvā   mama   vacanena   bhagavato   pāde  sirasā
vandatha    vakkali   bhante   bhikkhu   ābādhiko   dukkhito   bāḷhagilāno
so    bhagavato    pāde   sirasā   vandatīti   evañca   vadetha   sādhu
kira   bhante   bhagavā   yena   vakkali   bhikkhu   tenupasaṅkamatu   anukampaṃ
upādāyāti   .   evamāvusoti   kho  te  bhikkhū  āyasmato  vakkalissa
paṭissutvā    yena    bhagavā    tenupasaṅkamiṃsu    upasaṅkamitvā   .pe.
Bhagavantaṃ    etadavocuṃ    vakkali   bhante   bhikkhu   ābādhiko   dukkhito
bāḷhagilāno   so   bhagavato   pāde   sirasā   vandati   evañca  pana
vadeti   sādhu   kira   bhante  bhagavā  yena  vakkali  bhikkhu  tenupasaṅkamatu
anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     [216]  Atha  kho  bhagavā  nivāsetvā  pattacīvaramādāya yenāyasmā
vakkali   tenupasaṅkami   .   addasā   kho   āyasmā   vakkali  bhagavantaṃ
dūratova   āgacchantaṃ   disvāna   mañcake   samañcopi  1-  .  atha  kho
bhagavā   āyasmantaṃ   vakkaliṃ  etadavoca  alaṃ  vakkali  mā  tvaṃ  mañcake
samañcopi       santīmāni      āsanāni      paññattāni      tatthāhaṃ
nisīdissāmīti   .   nisīdi   bhagavā   paññatte   āsane  .  nisajja  kho
bhagavā   āyasmantaṃ  vakkaliṃ  etadavoca  kacci  te  vakkali  khamanīyaṃ  kacci
yāpanīyaṃ   kacci   dukkhā   vedanā   paṭikkamanti   no   abhikkamanti  .
Paṭikkamo sānaṃ paññāyati no abhikkamoti.
     {216.1}  Na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ bāḷhā me dukkhā
vedanā   abhikkamanti   no   paṭikkamanti  abhikkamo  sānaṃ  paññāyati  no
paṭikkamoti  .  kacci  te  vakkali na kiñci kukkuccaṃ na koci vippaṭisāroti.
Taggha  me  bhante  anappakaṃ  kukkuccaṃ  anappako  [2]-  vippaṭisāroti .
Kacci  pana  taṃ  vakkali  attā  sīlato  na  upavadatīti  .  na kho maṃ bhante
attā  sīlato  upavadatīti  .  no  ce kira taṃ vakkali attā sīlato upavadati
atha   kiñci  te  kukkuccaṃ  ko  ca  vippaṭisāroti  .  cirapaṭikāhaṃ  bhante
bhagavantaṃ   dassanāya  upasaṅkamitukāmo  natthi  ca  me  kāyasmiṃ   tāvatikā
balamattā yāvatāhaṃ 3- bhagavantaṃ dassanāya upasaṅkameyyanti.
     {216.2} Alaṃ vakkali kiṃ te iminā pūtikāyena diṭṭhena.
@Footnote: 1 Ma. Yu. samadhosi .  2 Yu. casaddo dissati .  3 Po. yāhaṃ. Yu. yāyāhaṃ.
     {216.3}  Yo  kho  vakkali  dhammaṃ  passati  so  maṃ  passati yo maṃ
passati  so  dhammaṃ  passati  .  dhammaṃ  hi  vakkali  passanto  maṃ  passati maṃ
passanto   dhammaṃ   passati   .   taṃ   kiṃ  maññasi  vakkali  .  rūpaṃ  niccaṃ
vā   aniccaṃ  vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ
sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No   hetaṃ   bhante  .  vedanā  .  saññā  .  saṅkhārā  .  viññāṇaṃ
niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .pe. Eso me attāti.
No   hetaṃ  bhante  .  tasmā  tiha  .pe.  evaṃ  passaṃ  .pe.  nāparaṃ
itthattāyāti   pajānātīti   .   atha   kho   bhagavā  āyasmantaṃ  vakkaliṃ
iminā    ovādena    ovaditvā    uṭṭhāyāsanā    yena   gijjhakūṭo
pabbato tena pakkami 1-.
     [217]   Atha   kho   āyasmā   vakkali   acirapakkantassa  bhagavato
upaṭṭhāke   āmantesi   etha  maṃ  āvuso  mañcakaṃ  āropetvā  yena
isigilipassaṃ   2-   kāḷasilā   tenupasaṅkamatha   kathaṃ   hi   nāma  mādiso
antaraghare   kālaṃ   kattabbaṃ   maññeyyāti   .  evamāvusoti  kho  te
bhikkhū   āyasmato   vakkalissa   paṭissutvā   āyasmantaṃ   vakkaliṃ  mañcakaṃ
āropetvā   yena   isigilipassaṃ  kāḷasilā  tenupasaṅkamiṃsu  .  atha  kho
bhagavā   tañca   rattiṃ  tañca  divasāvasesaṃ  gijjhakūṭe  pabbate  vihāsi .
@Footnote: 1 Ma. tenupasaṅkami .  2 Yu. isigilipassakālasilā.
Atha   kho   dve   devatāyo   abhikkantāya   rattiyā   abhikkantavaṇṇā
kevalakappaṃ   gijjhakūṭaṃ   obhāsetvā  yena  bhagavā  tenupasaṅkamiṃsu  .pe.
Ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavantaṃ
etadavoca   vakkali   bhante   bhikkhu   vimokkhāya   cetetīti  .  aparā
devatā   bhagavantaṃ   etadavoca   so   hi   nūna  so  bhante  suvimutto
vimuccissatīti   .   idamavocuṃ   tā   devatāyo   idaṃ   vatvā  bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.
     [218]  Atha  kho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
etha   tumhe  bhikkhave  yena  vakkali  bhikkhu  tenupasaṅkamatha  upasaṅkamitvā
vakkaliṃ   bhikkhuṃ   evaṃ   vadetha   suṇāvuso   tvaṃ   1-  vakkali  bhagavato
vacanaṃ   dvinnaṃ   2-   devatānaṃ   imaṃ  āvuso  rattiṃ  dve  devatāyo
abhikkantāya     rattiyā     abhikkantavaṇṇā     kevalakappaṃ     gijjhakūṭaṃ
obhāsetvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   aṭṭhaṃsu  ekamantaṃ  ṭhitā  kho  āvuso  ekā
devatā    bhagavantaṃ    etadavoca   vakkali   bhante   bhikkhu   vimokkhāya
cetetīti   .   aparā  devatā  bhagavantaṃ  etadavoca  so  hi  nūna  so
bhante   suvimutto   vimuccissatīti   .   bhagavā   ca  taṃ  āvuso  vakkali
evamāha   mā   bhāyi   vakkali   mā   bhāyi  vakkali  apāpakante  3-
maraṇaṃ   bhavissati   apāpikā   kālakiriyāti   .  evaṃ  bhanteti  kho  te
@Footnote: 1 Po. Yu. ayaṃ pāṭho natthi .  2 Po. Ma. Yu. davinnañca. 3 Po. apāpikante.
Bhikkhū    bhagavato    paṭissutvā    yenāyasmā    vakkali   tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmantaṃ    vakkaliṃ    etadavocuṃ   suṇāvuso   vakkali
bhagavato vacanaṃ dvinnañca devatānanti.
     [219]   Atha  kho  āyasmā  vakkali  upaṭṭhāke  āmantesi  etha
maṃ   āvuso   mañcakā   oropetha   kathaṃ   hi   nāma  mādiso  ucce
āsane   nisīditvā   tassa   bhagavato   sāsanaṃ  sotabbaṃ  maññeyyāti .
Evamāvusoti    kho   te   bhikkhū   āyasmato   vakkalissa   paṭissutvā
āyasmantaṃ   vakkaliṃ   mañcakā   oropesuṃ   imaṃ   āvuso  rattiṃ  dve
devatāyo   abhikkantāya   rattiyā   .pe.  ekamantaṃ  aṭṭhaṃsu  ekamantaṃ
ṭhitā  kho  āvuso  ekā  devatā  bhagavantaṃ  etadavoca  vakkali  bhante
bhikkhu vimokkhāya cetetīti.
     {219.1}  Aparā  devatā  bhagavantaṃ  etadavoca  so  hi  nūna so
bhante   suvimutto   vimuccissatīti   .   bhagavā   ca  taṃ  āvuso  vakkali
evamāha  mā  bhāyi  vakkali  mā  bhāyi  vakkali apāpakante maraṇaṃ bhavissati
apāpikā  kālakiriyāti  .  tenahāvuso  mama vacanena bhagavato pāde sirasā
vandatha   vakkali   bhante   bhikkhu  ābādhiko  dukkhito  bāḷhagilāno  so
bhagavato  pāde  sirasā  vandati  evañca vadeti  1- rūpaṃ aniccaṃtāhaṃ bhante
na  kaṅkhāmi  yadaniccaṃ  taṃ  dukkhanti  na  vicikicchāmi yadaniccaṃ dukkhaṃ vipariṇāma-
dhammaṃ  natthi  me  tattha chando vā rāgo vā pemaṃ  vāti na vicikicchāmi.
Vedanā   aniccātāhaṃ   bhante   na   kaṅkhāmi   yadaniccaṃ   taṃ   dukkhanti
@Footnote: 1 Ma. vadetha.
Na    vicikicchāmi   yadaniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   natthi   me   tattha
chando   vā   rāgo   vā   pemaṃ   vāti   na  vicikicchāmi  .  saññā
aniccātāhaṃ   bhante   na  kaṅkhāmi  yadaniccaṃ  taṃ  dukkhanti  na  vicikicchāmi
yadaniccaṃ    dukkhaṃ    vipariṇāmadhammaṃ    natthi   me   tattha   chando   vā
rāgo   vā   pemaṃ   vāti   na  vicikicchāmi  .  saṅkhārā  aniccātāhaṃ
bhante   na   kaṅkhāmi   yadaniccaṃ   taṃ   dukkhanti  na  vicikicchāmi  yadaniccaṃ
dukkhaṃ   vipariṇāmadhammaṃ   natthi  me  tattha  chando  vā  rāgo  vā  pemaṃ
vāti   na   vicikicchāmi   .   viññāṇaṃ   aniccaṃtāhaṃ  bhante  na  kaṅkhāmi
yadaniccaṃ   taṃ   dukkhanti   na   vicikicchāmi   yadaniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
natthi  me  tattha  chando  vā  rāgo  vā  pemaṃ  vāti na vicikicchāmīti.
Evamāvusoti    kho   te   bhikkhū   āyasmato   vakkalissa   paṭissutvā
pakkamiṃsu   .   atha  kho  āyasmā  vakkali  acirapakkantesu  tesu  bhikkhūsu
satthaṃ āharesi.
     [220]  Atha  kho  te  bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
ekamantaṃ    nisīdiṃsu    .    ekamantaṃ    nisinnā    kho   te   bhikkhū
bhagavantaṃ    etadavocuṃ    vakkali   bhante   bhikkhu   ābādhiko   dukkhito
bāḷhagilāno   so   bhagavato   pāde   sirasā  vandati  evañca  vadeti
rūpaṃ   aniccaṃtāhaṃ   bhante   na   kaṅkhāmi   yadaniccaṃ   taṃ   dukkhanti   na
vicikicchāmi   yadaniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   natthi   me  tattha  chando
vā  rāgo  vā  pemaṃ  vāti  na  vicikicchāmi  .  vedanā  .  saññā.
Saṅkhārā   .   viññāṇaṃ   aniccaṃtāhaṃ   bhante  na  kaṅkhāmi  yadaniccaṃ  taṃ
dukkhanti    na    vicikicchāmi    yadaniccaṃ    dukkhaṃ   vipariṇāmadhammaṃ   natthi
me tattha chando vā rāgo vā pemaṃ vāti na vicikicchāmīti.
     [221]  Atha  kho  bhagavā  bhikkhū  āmantesi  āyāma  bhikkhave yena
isigilipassaṃ   kāḷasilā   tenupasaṅkamissāma   yattha   vakkalinā  kulaputtena
satthaṃ  āharitanti  .  evaṃ  bhanteti  kho  te bhikkhū bhagavato paccassosuṃ.
Atha   kho  bhagavā  sambahulehi  bhikkhūhi  saddhiṃ  yena  isigilipassaṃ  kāḷalilā
tenupasaṅkami   .   addasā   kho   bhagavā   āyasmantaṃ  vakkaliṃ  dūratova
mañcake   vivattakkhandhaṃ   seyyamānaṃ   1-   .  tena  kho  pana  samayena
dhūmāyitattaṃ   timirāyitattaṃ   gacchateva   purimadisaṃ   2-   gacchati  pacchimadisaṃ
gacchati   uttaradisaṃ   gacchati   dakkhiṇadisaṃ   gacchati   uddhaṃdisaṃ   3-  gacchati
adhodisaṃ  gacchati  anudisaṃ  .  atha  kho  bhagavā  bhikkhū āmantesi passatha no
tumhe  bhikkhave  evaṃ  dhūmāyitattaṃ  timirāyitattaṃ  gacchateva  purimadisaṃ .pe.
Gacchati  anudisanti  .  evaṃ  bhante  .  eso kho bhikkhave māro pāpimā
vakkalissa    kulaputtassa   viññāṇaṃ   samanvesati   4-   kattha   vakkalissa
kulaputtassa    viññāṇaṃ    patiṭṭhitanti   .   appatiṭṭhitena   ca   bhikkhave
viññāṇena vakkali kulaputto parinibbutoti.



             The Pali Tipitaka in Roman Character Volume 17 page 145-151. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2962              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2962              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=215&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=215              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7557              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7557              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]