ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [225]   Ekaṃ   samayaṃ  sambahulā  therā  bhikkhū  kosambiyaṃ  viharanti
ghositārāme  .  tena  kho  pana  samayena āyasmā khemako badarikārāme
viharati   ābādhiko   dukkhito  bāḷhagilāno  .  atha  kho  therā  bhikkhū
sāyaṇhasamayaṃ    paṭisallānā   vuṭṭhitā   āyasmantaṃ   dāsakaṃ   āmantesuṃ
ehi    tvaṃ   āvuso   dāsaka   yena   khemako   bhikkhu   tenupasaṅkama
@Footnote: 1 Po. Yu. vediyati .  2 Po. na..
Upasaṅkamitvā   khemakaṃ   bhikkhuṃ  evaṃ  vadehi  therā  taṃ  āvuso  khemaka
evamāhaṃsu   kacci   te   āvuso  khamanīyaṃ  kacci  yāpanīyaṃ  kacci  dukkhā
vedanā    paṭikkamanti   no   abhikkamanti   paṭikkamo   sānaṃ   paññāyati
no   abhikkamoti   .   evamāvusoti   kho  āyasmā  dāsako  therānaṃ
bhikkhūnaṃ   paṭissutvā   yenāyasmā   khemako   tenupasaṅkami  upasaṅkamitvā
āyasmantaṃ   khemakaṃ   etadavoca  therā  taṃ  āvuso  khemaka  evamāhaṃsu
kacci   te   āvuso   khamanīyaṃ   kacci   yāpanīyaṃ  kacci  dukkhā  vedanā
paṭikkamanti     no     abhikkamanti     paṭikkamo     sānaṃ    paññāyati
no   abhikkamoti   .   na   me  āvuso  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā
me   dukkhā   vedanā   abhikkamanti   no   paṭikkamanti  abhikkamo  sānaṃ
paññāyati no paṭikkamoti.
     [226]  Atha  kho  āyasmā  dāsako  yena therā bhikkhū tenupasaṅkami
upasaṅkamitvā  there  bhikkhū  etadavoca  khemako  āvuso  bhikkhu evamāha
na   me   āvuso   khamanīyaṃ  na  yāpanīyaṃ  bāḷhā  me  dukkhā  vedanā
abhikkamanti    no    paṭikkamanti    abhikkamo    sānaṃ   paññāyati   no
paṭikkamoti  .  ehi  tvaṃ  āvuso  dāsaka yena khemako bhikkhu tenupasaṅkama
upasaṅkamitvā   khemakaṃ   bhikkhuṃ  evaṃ  vadehi  therā  taṃ  āvuso  khemaka
evamāhaṃsu  pañcime  āvuso upādānakkhandhā vuttā bhagavatā. Seyyathīdaṃ.
Rūpūpādānakkhandho        vedanūpādānakkhandho        saññūpādānakkhandho
saṅkhārūpādānakkhandho       viññāṇūpādānakkhandho       .      imesu
Āyasmā   khemako   pañcasu   upādānakkhandhesu   kiñci  attaṃ  1-  vā
attaniyaṃ vā samanupassatīti.
     {226.1}  Evamāvusoti  kho  āyasmā  dāsako  therānaṃ  bhikkhūnaṃ
paṭissutvā  yenāyasmā  khemako  tenupasaṅkami  .pe.  therā  taṃ āvuso
khemaka  evamāhaṃsu  pañcime  āvuso  upādānakkhandhā  vuttā  bhagavatā.
Seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho  .
Imesu   āyasmā   khemako  pañcasu  upādānakkhandhesu  kiñci  attaṃ  vā
attaniyaṃ  vā  samanupassatīti  .  pañcime  āvuso  upādānakkhandhā  vuttā
bhagavatā  .  seyyathīdaṃ . Rūpūpādānakkhandho .pe. Viññāṇūpādānakkhandho.
Imesu   khvāhaṃ  āvuso  pañcasu  upādānakkhandhesu  na  kiñci  attaṃ  vā
attaniyaṃ vā samanupassāmīti.
     [227]  Atha  kho  āyasmā  dāsako  yena therā bhikkhū tenupasaṅkami
upasaṅkamitvā    there   bhikkhū   etadavoca   khemako   āvuso   bhikkhu
evamāha   pañcime   upādānakkhandhā  vuttā  bhagavatā  .  seyyathīdaṃ .
Rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho   .   imesu   khvāhaṃ
āvuso   pañcasu   upādānakkhandhesu  2-  na  kiñci  attaṃ  vā  attaniyaṃ
vā samanupassāmīti.
     {227.1}   Ehi   tvaṃ   āvuso   dāsaka  yena  khemako  bhikkhu
tenupasaṅkama    upasaṅkamitvā    khemakaṃ   bhikkhuṃ   evaṃ   vadehi   therā
taṃ   āvuso   khemaka   evamāhaṃsu   pañcime   āvuso  upādānakkhandhā
vuttā    bhagavatā    .    seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.
Viññāṇūpādānakkhandho    .   no   ce   kirāyasmā   khemako   imesu
@Footnote: 1 Yu. attānaṃ .   2 Po. pañcupādānakkhandhesu.
Pañcasu    upādānakkhandhesu    kiñci    attaṃ    vā    attaniyaṃ    vā
samanupassati tenahāyasmā khemako arahaṃ khīṇāsavoti.
     {227.2}  Evamāvusoti  kho  āyasmā  dāsako  therānaṃ  bhikkhūnaṃ
paṭissutvā   yenāyasmā   khemako   .pe.  therā  taṃ  āvuso  khemaka
evamāhaṃsu   pañcime   āvuso   upādānakkhandhā   vuttā   bhagavatā .
Seyyathīdaṃ   .   rūpūpādānakkhandho  .pe.  viññāṇūpādānakkhandho  .  no
ce   kirāyasmā  khemako  imesu  pañcasu  upādānakkhandhesu  kiñci  attaṃ
vā  attaniyaṃ  vā  samanupassati  tenahāyasmā  khemako  arahaṃ khīṇāsavoti.
Pañcime   āvuso   upādānakkhandhā   vuttā  bhagavatā  .  seyyathīdaṃ .
Rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho   .   imesu   khvāhaṃ
āvuso   pañcasu   upādānakkhandhesu   na   kiñci   attaṃ   vā  attaniyaṃ
vā   samanupassāmi   na   camhi   arahaṃ   khīṇāsavo   apica  me  āvuso
pañcasu   upādānakkhandhesu   asmīti   adhigataṃ   ayamahamasmīti   ca  1-  na
samanupassāmīti.
     [228]   Atha   kho   āyasmā   dāsako   yena   therā   bhikkhū
tenupasaṅkami   upasaṅkamitvā   there  bhikkhū  etadavoca  khemako  āvuso
bhikkhu   evamāha  pañcime  āvuso  upādānakkhandhā  vuttā  bhagavatā .
Seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho  .
Imesu   khvāhaṃ   āvuso   pañcasu   upādānakkhandhesu   na  kiñci  attaṃ
vā   attaniyaṃ   vā   samanupassāmi   na   camhi   arahaṃ  khīṇāsavo  apica
@Footnote: 1 Ma. na ca.
Me   āvuso   pañcasu   upādānakkhandhesu   asmīti  adhigataṃ  ayamahamasmīti
ca na 1- samanupassāmīti.
     {228.1}  Ehi  tvaṃ āvuso dāsaka yena khemako bhikkhu tenupasaṅkama
upasaṅkamitvā  khemakaṃ  bhikkhuṃ evaṃ vadehi therā taṃ āvuso khemaka evamāhaṃsu
yametaṃ  āvuso  khemaka  asmīti  vadesi  kimetaṃ asmīti vadesi. Rūpaṃ asmīti
vadesi  .  aññatra  rūpā  asmīti  vadesi. Vedanaṃ. Saññaṃ. Saṅkhāre.
Viññāṇaṃ   asmīti   vadesi  .pe.  aññatra  viññāṇā  asmīti  vadesi .
Yametaṃ  āvuso  khemaka asmīti vadesi kimetaṃ asmīti vadesīti. Evamāvusoti
kho  āyasmā  dāsako  therānaṃ  bhikkhūnaṃ  paṭissutvā  yenāyasmā khemako
tenupasaṅkami    upasaṅkamitvā   āyasmantaṃ   khemakaṃ   etadavoca   therā
taṃ   āvuso  khemaka  evamāhaṃsu  yametaṃ  āvuso  khemaka  asmīti  vadesi
kimetaṃ  asmīti  vadesi  .  rūpaṃ  asmīti  vadesi  .  aññatra  rūpā asmīti
vadesi  .  vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ  asmīti vadesi.
Aññatra   viññāṇā   asmīti  vadesi  .  yametaṃ  āvuso  khemaka  asmīti
vadesi   kimetaṃ   asmīti   vadesīti  .  alaṃ  āvuso  dāsaka  kiṃ  imāya
sandhāvanikāya    āharāvuso    daṇḍaṃ   ahameva   yena   therā   bhikkhū
tenupasaṅkamissāmīti.
     [229]  Atha  kho  āyasmā  khemako  daṇḍamolambha 2- yena therā
bhikkhū   tenupasaṅkami   upasaṅkamitvā   therehi   bhikkhūhi   saddhiṃ   sammodi
@Footnote: 1 Po. nasaddo na dissati. 2 Ma. daṇḍamolumbha.
Sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi  .
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   khemakaṃ  therā  bhikkhū  etadavocuṃ
yametaṃ   āvuso  khemaka  asmīti  vadesi  kimetaṃ  asmīti  vadesi  .  rūpaṃ
asmīti  vadesi  .  aññatra  rūpā  asmīti  vadesi  .  vedanaṃ . Saññaṃ.
Saṅkhāre    .    viññāṇaṃ   asmīti   vadesi   .   aññatra   viññāṇā
asmīti  vadesi  .  yametaṃ  āvuso  khemaka  asmīti  vadesi  kimetaṃ asmīti
vadesīti   .   na   khvāhaṃ   āvuso  rūpaṃ  asmīti  vadāmi  napi  aññatra
rūpā  asmīti  vadāmi  na  vedanaṃ  .  na saññaṃ. Na saṅkhāre. Na viññāṇaṃ
asmīti   vadāmi   napi   aññatra   viññāṇā   asmīti  vadāmi  apica  me
āvuso    pañcasu    upādānakkhandhesu    asmīti   adhigataṃ   ayamahamasmīti
na ca samanupassāmi.
     {229.1}   Seyyathāpi   āvuso   uppalassa   vā  padumassa  vā
puṇḍarīkassa   vā  gandho  yo  nu  kho  evaṃ  vadeyya  pattassa  gandhoti
vā   1-   vaṇṇassa   gandhoti   vā   kiñjakkhassa   2-   gandhoti  vā
sammā   nu  kho  so  vadamāno  vadeyyāti  .  no  hetaṃ  āvuso .
Yathākathaṃ   panāvuso   sammā   byākaramāno  byākareyyāti  .  pupphassa
gandhoti    kho   āvuso   sammā   byākaramāno   byākareyyāti  .
Evameva   khvāhaṃ   āvuso   na   rūpaṃ   asmīti   vadāmi  napi  aññatra
rūpā   asmīti   vadāmi   na  vedanaṃ  .  na  saññaṃ  .  na  saṅkhāre .
@Footnote: 1 Yu. vāsaddo na dissati. 2 Ma. kiñjakkharāya. Po. kiñjakkhussa.
Na    viññāṇaṃ    asmīti    vadāmi   napi   aññatra   viññāṇā   asmīti
vadāmi    apica    me    āvuso   pañcasu   upādānakkhandhesu   asmīti
adhigataṃ ayamahamasmīti na ca samanupassāmi.
     {229.2}   Kiñcāpi   āvuso   ariyasāvakassa   pañcorambhāgiyāni
saññojanāni   pahīnāni   bhavanti   atha   khvassa  hoti  yeva  1-  pañcasu
upādānakkhandhesu   anusahagato   asmīti   māno   asmīti  chando  asmīti
anusayo   asamūhato  .  so  aparena  samayena  pañcasu  upādānakkhandhesu
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo  iti  vedanā  .  iti  saññā . Iti saṅkhārā. Iti viññāṇaṃ
iti    viññāṇassa    samudayo    iti    viññāṇassa    atthaṅgamoti  .
Tassimesu    pañcasu    upādānakkhandhesu    udayabbayānupassino   viharato
yopissa   hoti   pañcasu   upādānakkhandhesu   anusahagato  asmīti  māno
asmīti chando asmīti anusayo asamūhato sopi samugghātaṃ gacchati.
     {229.3}  Seyyathāpi  āvuso  vatthaṃ  saṅkiliṭṭhaṃ  malaggahitaṃ  tamenaṃ
sāmikā   rajakassa   anuppadajjuṃ   2-  tamenaṃ  rajako  ūse  vā  khāre
vā   gomaye   vā   saṃmadditvā   acche   udake  vikkhāleti  kiñcāpi
taṃ   hoti   vatthaṃ   parisuddhaṃ   pariyodātaṃ   atha   khvassa  hoti  yo  ca
anusahagato   ūsagandho  vā  khāragandho  vā  gomayagandho  vā  asamūhato
tamenaṃ    rajako   sāmikānaṃ   deti   tamenaṃ   sāmikā   gandhaparibhāvite
karaṇḍake     nikkhipanti     yopissa    hoti    anusahagato    ūsagandho
@Footnote: 1 Ma. yo ca .  2 Po. anupadatthuṃ.
Vā   khāragandho   vā   gomayagandho   vā   asamūhato  sopi  samugghātaṃ
gacchati    .    evameva    kho    āvuso    kiñcāpi   ariyasāvakassa
pañcorambhāgiyāni    saññojanāni    pahīnāni    bhavanti    atha    khvassa
hotiyeva    pañcasu    upadānakkhandhesu    anusahagato    asmīti   māno
asmīti   chando   asmīti   anusayo   asamūhato   so   aparena  samayena
pañcasu    upādānakkhandhesu    udayabbayānupassī    viharati    iti    rūpaṃ
iti   rūpassa   samudayo   iti  rūpassa  atthaṅgamo  iti  vedanā  .  iti
saññā    .   iti   saṅkhārā   .   iti   viññāṇaṃ   iti   viññāṇassa
samudayo iti viññāṇassa atthaṅgamoti.
     {229.4}  Tassimesu  pañcasu  upādānakkhandhesu  udayabbayānupassino
viharato   yopissa   hoti   pañcasu  upādānakkhandhesu  anusahagato  asmīti
māno asmīti chando asmīti anusayo asamūhato sopi samugghātaṃ gacchatīti.
     [230]  Evaṃ  vutte  therā  bhikkhū  āyasmantaṃ  khemakaṃ  etadavocuṃ
na  kho  [1]-  mayaṃ  āyasmantaṃ  khemakaṃ vihesāpekkhā apucchimhā 2- api
cāyasmā  khemako  pahoti  3-  tassa  bhagavato sāsanaṃ vitthārena ācikkhituṃ
desetuṃ   paññapetuṃ   4-   paṭṭhapetuṃ  vivarituṃ  vibhajituṃ  uttānīkātuṃ  yadidaṃ
āyasmatā   khemakena   tassa   bhagavato   sāsanaṃ   vitthārena  ācikkhitaṃ
desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkatanti.
    Idamavoca    āyasmā    khemako   .   attamanā   therā   bhikkhū
āyasmato    khemakassa    bhāsitaṃ    abhinanduṃ    .    imasmiñca    pana
@Footnote: 1 Yu. panasaddo dissati .  2 Ma. Yu. pucchimha .  3 Ma. pahosi.
@4 Ma. Yu. paññāpetuṃ.
Veyyākaraṇasmiṃ   bhaññamāne   saṭṭhīmattānaṃ   therānaṃ   bhikkhūnaṃ  anupādāya
āsavehi cittāni vimucciṃsu āyasmato ca 1- khemakassāti.



             The Pali Tipitaka in Roman Character Volume 17 page 154-162. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3157              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3157              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=225&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=225              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7610              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7610              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]