ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [231]   Ekaṃ  samayaṃ  sambahulā  therā  bhikkhū  bārāṇasiyaṃ  viharanti
isipatane   migadāye   .   atha   kho   āyasmā   channo  sāyaṇhasamayaṃ
paṭisallānā    vuṭṭhito   apāpuraṇaṃ   2-   ādāya   vihārena   vihāraṃ
upasaṅkamitvā  there  bhikkhū  etadavoca  ovadantu  maṃ  āyasmanto therā
anusāsantu   maṃ   āyasmanto  therā  karontu  me  āyasmanto  therā
dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti.
     [232]   Evaṃ  vutte  therā  bhikkhū  āyasmantaṃ  channaṃ  etadavocuṃ
rūpaṃ   kho   āvuso   channa   aniccaṃ  vedanā  aniccā  saññā  aniccā
saṅkhārā   aniccā   viññāṇaṃ   aniccaṃ   .   rūpaṃ  anattā  vedanā .
Saññā    .    saṅkhārā   .   viññāṇaṃ   anattā   sabbe   saṅkhārā
aniccā   sabbe   dhammā   anattāti  .  atha  kho  āyasmato  channassa
etadahosi  mayhaṃpi  kho  3-  evaṃ  hoti  rūpaṃ aniccaṃ vedanā. Saññā.
Saṅkhārā  .  viññāṇaṃ  aniccaṃ  .  rūpaṃ  anattā  vedanā  .  saññā .
Saṅkhārā   .   viññāṇaṃ   anattā    sabbe  saṅkhārā  aniccā  sabbe
dhammā   anattāti   atha   ca    pana   me  sabbasaṅkhārasamathe  sabbūpadhi-
paṭinissagge   taṇhakkhaye   virāge   nirodhe   nibbāne   cittaṃ    na
pakkhandati   na   pasīdati    na   santiṭṭhati  na  4-  vimuccati  paritassanā-
upādānaṃ    uppajjati    paccudāvattati   mānasaṃ   atha   kocarahi   me
@Footnote: 1 Yu. khemakassa cāti .  2 Ma. Yu. avāpuraṇaṃ .  3 Ma. Yu. etanti dissati.
@4 Ma. nādhimuccati.

--------------------------------------------------------------------------------------------- page163.

Attāti . na kho panetaṃ 1- dhammaṃ passato hoti ko nu kho me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti. [233] Atha kho āyasmato channassa etadahosi ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositārāme satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti ca me āyasmā ānando tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ atthi ca me āyasmante ānande tāvatikā vissaṭṭhi yannūnāhaṃ yenāyasmā ānando tenupasaṅkameyyanti . atha kho āyasmā channo senāsanaṃ saṃsāmetvā pattacīvaramādāya yena kosambī ghositārāmo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā channo āyasmantaṃ ānandaṃ etadavoca {233.1} ekamidāhaṃ āvuso ānanda samayaṃ bārāṇasiyaṃ viharāmi isipatane migadāye atha khvāhaṃ āvuso sāyaṇhasamayaṃ paṭisallānā vuṭṭhito apāpuraṇaṃ ādāya vihārena vihāraṃ upasaṅkamitvā 2- there bhikkhū etadavocaṃ ovadantu maṃ āyasmanto therā anusāsantu maṃ āyasmanto therā karontu me āyasmanto therā dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti . evaṃ vutte maṃ āvuso therā bhikkhū etadavocuṃ rūpaṃ kho āvuso channa aniccaṃ vedanā . Saññā . saṅkhārā . viññāṇaṃ aniccaṃ . rūpaṃ anattā .pe. @Footnote: 1 Ma. panevaṃ . 2 Ma. upasaṅkamiṃ.

--------------------------------------------------------------------------------------------- page164.

Viññāṇaṃ anattā sabbe saṅkhārā aniccā sabbe dhammā anattāti. {233.2} Tassa mayhaṃ āvuso etadahosi mayhaṃpi kho evaṃ hoti rūpaṃ aniccaṃ .pe. viññāṇaṃ aniccaṃ . rūpaṃ anattā vedanā . saññā . saṅkhārā . viññāṇaṃ anattā sabbe saṅkhārā aniccā sabbe dhammā anattāti atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati paritassanāupādānaṃ uppajjati paccudāvattati mānasaṃ atha kocarahi me attāti . na kho panetaṃ dhammaṃ passato hoti ko nu kho me tathā dhammaṃ deseyya yathāhaṃ dhammaṃ passeyyanti. {233.3} Tassa mayhaṃ āvuso etadahosi ayaṃ kho āyasmā ānando kosambiyaṃ viharati ghositārāme satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti ca me āyasmā ānando tathā dhammaṃ desetuṃ yathāhaṃ dhammaṃ passeyyaṃ atthi ca āyasmante ānande tāvatikā vissaṭṭhi yannūnāhaṃ yenāyasmā ānando tenupasaṅkameyyanti. Ovadatu maṃ āyasmā ānando anusāsatu maṃ āyasmā ānando karotu me āyasmā ānando dhammiṃ kathaṃ yathāhaṃ dhammaṃ passeyyanti. [234] Ettakenapi mayaṃ āyasmato channassa attamanā abhiraddhā taṃ 1- āyasmā channo āviakāsisi 2- khīlaṃ pabhindi 3- odahāvuso @Footnote: 1 Ma. api nāma taṃ . 2 Ma. Yu. āviakāsi . 3 Ma. bhinadi.

--------------------------------------------------------------------------------------------- page165.

Channa sotaṃ bhabbosi dhammaṃ viññātunti . atha kho āyasmato channassa tāvatakeneva uḷāraṃ pītipā mojjaṃ uppajji bhabbo kirasmi dhammaṃ viññātunti. {234.1} Sammukhā metaṃ āvuso channa bhagavato sutaṃ sammukhā [1]- paṭiggahitaṃ kaccānagottaṃ bhikkhuṃ ovadantassa dvayanissito khvāyaṃ 2- kaccāna loko yebhuyyena atthitañceva natthitañca . lokasamudayaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke natthitā sā na hoti . lokanirodhaṃ kho kaccāna yathābhūtaṃ sammappaññāya passato yā loke atthitā sā na hoti . upāyupādānābhinivesavinibandho khvāyaṃ kaccāna loko yebhuyyena tassa upāyupādānaṃ cetaso adhiṭṭhānābhinivesānusayaṃ na upeti na upādiyati na adhiṭṭhāti attā meti dukkhameva uppajjamānaṃ uppajjati dukkhaṃ nirujjhamānaṃ nirujjhatīti na kaṅkhati na vicikicchati aparappaccayā ñāṇamevassa ettha hoti . Ettāvatā kho kaccāna sammādiṭṭhi hoti . sabbamatthīti kho kaccāna ayameko anto sabbaṃ natthīti ayaṃ dutiyo anto. Ete te kaccāna ubho ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Evametaṃ āvuso ānanda hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārayo @Footnote: 1 Yu. casaddo dissati . 2 Ma. khavāhaṃ.

--------------------------------------------------------------------------------------------- page166.

Anukampakā atthakāmā ovādakā anusāsakā idañca pana me āyasmato ānandassa dhammadesanaṃ sutvā dhammo abhisamitoti 1-.


             The Pali Tipitaka in Roman Character Volume 17 page 162-166. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3312&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3312&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=231&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=231              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7643              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7643              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]