ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [239]   Sāvatthī   .  tatra  kho  .pe.  nāhaṃ  bhikkhave  lokena
vivadāmi  .  loko  1-  ca  kho  bhikkhave  mayā  vivadati  .  na bhikkhave
dhammavādī  kenaci  2-  lokasmiṃ  vivadati  .  yaṃ  bhikkhave natthisammataṃ loke
paṇḍitānaṃ   ahaṃpi   taṃ   natthīti   vadāmi   .   yaṃ   bhikkhave  atthisammataṃ
loke   paṇḍitānaṃ   ahaṃpi   taṃ   atthīti  vadāmi  3-  .  kiñci  bhikkhave
natthisammataṃ   loke   paṇḍitānaṃ   yamahaṃ  natthīti  vadāmi  .  rūpaṃ  bhikkhave
niccaṃ    dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ   natthisammataṃ   loke   paṇḍitānaṃ
ahaṃpi  taṃ  natthīti  vadāmi  .  vedanā  .  saññā . Saṅkhārā. Viññāṇaṃ
niccaṃ    dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ   natthisammataṃ   loke   paṇḍitānaṃ
ahampi   taṃ   natthīti   vadāmi  .  idaṃ  kho  bhikkhave  natthisammataṃ  loke
paṇḍitānaṃ   yamahaṃ   4-   natthīti   vadāmi  .  kiñca  bhikkhave  atthisammataṃ
loke   paṇḍitānaṃ   yamahaṃ   atthīti   vadāmi   .   rūpaṃ  bhikkhave  aniccaṃ
dukkhaṃ    vipariṇāmadhammaṃ    atthisammataṃ    loke    paṇḍitānaṃ   ahaṃpi   taṃ
atthīti   vadāmi   .   vedanā   .   saññā  .  saṅkhārā  .  viññāṇaṃ
@Footnote: 1 Yu. loko ca mayā vivadati. Ma. lokova mayā vivadati .  2 Po. kenapi kho
@lokasmiṃ .  3 Po. vadāmīti .  4 Ma. ahampitaṃ. Yu. yamahaṃpi.
Aniccaṃ    dukkhaṃ   vipariṇāmadhammaṃ   atthisammataṃ   loke   paṇḍitānaṃ   ahaṃpi
taṃ   atthīti  vadāmi  .  idaṃ  kho  bhikkhave  atthisammataṃ  loke  paṇḍitānaṃ
yamahaṃ atthīti vadāmi.
     [240]  Atthi  bhikkhave loke lokadhammo taṃ 1- tathāgato abhisambujjhati
abhisameti  abhisambujjhitvā  abhisametvā  ācikkhati  deseti  paññapeti  2-
paṭṭhapeti  vivarati  vibhajati  uttānīkaroti . Kiñca bhikkhave loke lokadhammo
taṃ    tathāgato   abhisambujjhati   abhisameti   abhisambujjhitvā   abhisametvā
ācikkhati  deseti  paññapeti  paṭṭhapeti  vivarati  vibhajati  uttānīkaroti .
Rūpaṃ   bhikkhave   loke   lokadhammo   taṃ  tathāgato  abhisambujjhati  .pe.
Uttānīkaroti.
     {240.1}  Yo  bhikkhave tathāgatena evaṃ ācikkhiyamāne desiyamāne
paññapiyamāne  paṭṭhapiyamāne  vivariyamāne vibhajiyamāne uttānīkariyamāne 3-
na  jānāti  na  passati  tamahaṃ  bhikkhave  bālaṃ  4-  puthujjanaṃ andhaṃ acakkhukaṃ
ajānantaṃ  apassantaṃ  kinti  karomi . Vedanā bhikkhave. Saññā bhikkhave.
Saṅkhārā  bhikkhave  .  viññāṇaṃ  bhikkhave  loke  lokadhammo  taṃ tathāgato
abhisambujjhati     abhisameti    abhisambujjhitvā    abhisametvā    ācikkhati
deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.
     {240.2}  Yo  bhikkhave tathāgatena evaṃ ācikkhiyamāne desiyamāne
paññapiyamāne   paṭṭhapiyamāne  vivariyamāne  vibhajiyamāne  uttānīkariyamāne
@Footnote: 1 sabbavāresu yanti vā pāṭho .  2 Po. Ma. paññāpeti.
@3 Po. uttānī kariyamāne .   4 Po. bālaputhujjanaṃ.
Na    jānāti   na   passati   tamahaṃ   bhikkhave   bālaṃ   puthujjanaṃ   andhaṃ
acakkhukaṃ ajānantaṃ apassantaṃ kinti karomi.
     [241]  Seyyathāpi  bhikkhave  uppalaṃ  vā  padumaṃ  vā  puṇḍarīkaṃ  vā
udake   jātaṃ   udake  saṃvaḍḍhaṃ  1-  udakā  accuggamma  ṭhāti  anupalittaṃ
udakena  .  evameva  kho  bhikkhave  tathāgato  loke  jāto 2- loke
saṃvaḍḍho 3- lokaṃ abhibhuyya viharati anupalitto lokenāti.



             The Pali Tipitaka in Roman Character Volume 17 page 169-171. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3464              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3464              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=239&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=239              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7703              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7703              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]