ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [248]   Sāvatthī  .  atha  kho  aññataro  bhikkhu  .pe.  ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  atthi  nu  kho  bhante
kiñci   rūpaṃ   yaṃ   rūpaṃ   niccaṃ   dhuvaṃ   sassataṃ  avipariṇāmadhammaṃ  sassatisamaṃ
tatheva   ṭhassati  .  atthi  nu  kho  bhante  kāci  vedanā  yā  vedanā
niccā   dhuvā   sassatā   avipariṇāmadhammā  sassatisamaṃ  tatheva  ṭhassati .
Atthi   nu   kho   bhante   kāci   saññā   yā   saññā  .pe.  atthi
nu   kho  bhante  keci  saṅkhārā  ye  saṅkhārā  niccā  dhuvā  sassatā
avipariṇāmadhammā   sassatisamaṃ   tatheva  ṭhassanti  .  atthi  nu  kho  bhante
kiñci    viññāṇaṃ   yaṃ   viññāṇaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ
sassatisamaṃ   tatheva   ṭhassatīti   .  natthi  kho  bhikkhu  kiñci  rūpaṃ  yaṃ  rūpaṃ
niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ   sassatisamaṃ   tatheva   ṭhassati  .
Natthi  kho  bhikkhu  kāci  vedanā  .  kāci  saññā  .  keci saṅkhārā.
Kiñci    viññāṇaṃ   yaṃ   viññāṇaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ
sassatisamaṃ tatheva ṭhassati  1-.
     [249]   Atha   kho  bhagavā  parittaṃ  gomayapiṇḍaṃ  pāṇinā  gahetvā
taṃ   bhikkhuṃ   etadavoca   ettakopi  kho  bhikkhu  attabhāvapaṭilābho  natthi
nicco   dhuvo   sassato   avipariṇāmadhammo  sassatisamaṃ  tatheva  ṭhassati .
Ettako    cepi   bhikkhu   attabhāvapaṭilābho   abhavissa   nicco   dhuvo
sassato    avipariṇāmadhammo    na    yidaṃ   brahmacariyavāso   paññāyetha
sammādukkhakkhayāya     .    yasmā    ca    kho    bhikkhu    ettakopi
@Footnote: 1 Ma. Yu. ṭhassatīti.
Attabhāvapaṭilābho    natthi    nicco   dhuvo   sassato   avipariṇāmadhammo
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya.
     [250]  Bhūtapubbāhaṃ  bhikkhu  rājā  ahosiṃ  khattiyo  muddhāvasitto.
Tassa    mayhaṃ    bhikkhu    rañño    sato    khattiyassa   muddhāvasittassa
caturāsīti    nagarasahassāni   ahesuṃ   kusāvatirājadhānippamukhāni   1-  .
Tassa   mayhaṃ   bhikkhu   rañño  sato  khattiyassa  muddhāvasittassa  caturāsīti
pāsādasahassāni   ahesuṃ   dhammapāsādappamukhāni   .   tassa  mayhaṃ  bhikkhu
rañño   sato   khattiyassa   muddhāvasittassa   caturāsīti  kūṭāgārasahassāni
ahesuṃ    mahābyūhakūṭāgārappamukhāni   .   tassa   mayhaṃ   bhikkhu   rañño
sato   khattiyassa   muddhāvasittassa   caturāsīti   pallaṅkasahassāni   ahesuṃ
dantamayāni    sāramayāni    sovaṇṇamayāni    rūpiyamayāni    gonakatthatāni
paṭikatthatāni       paṭalikatthatāni      kadalimigapavarapaccattharaṇāni      2-
sauttaracchadāni    ubhatolohitakūpadhānāni    .    tassa    mayhaṃ    bhikkhu
rañño    sato    khattiyassa   muddhāvasittassa   caturāsīti   nāgasahassāni
ahesuṃ     sovaṇṇālaṅkārāni     sovaṇṇadhajāni     hemajālapaṭicchannāni
uposathanāgarājappamukhāni.
     {250.1}  Tassa  mayhaṃ  bhikkhu  rañño sato khattiyassa muddhāvasittassa
caturāsīti    assasahassāni    ahesuṃ   sovaṇṇālaṅkārāni   sovaṇṇadhajāni
hemajālapaṭicchannāni   valāhakaassarājappamukhāni   .   tassa   mayhaṃ  bhikkhu
rañño   sato   khattiyassa  muddhāvasittassa  caturāsīti  rathasahassāni  ahesuṃ
sovaṇṇālaṅkārāni          sovaṇṇadhajāni         hemajālapaṭicchannāni
@Footnote: 1 Yu. kusāvatināma .  2 Po. kadalipittapaccattharaṇāni.
Paṭicchannāni    vejayantarathappamukhāni   .   tassa   mayhaṃ   bhikkhu   rañño
sato    khattiyassa    muddhāvasittassa    caturāsīti   maṇisahassāni   ahesuṃ
maṇiratanappamukhāni   .   tassa   mayhaṃ   bhikkhu   rañño   sato   khattiyassa
muddhāvasittassa  caturāsīti  itthīsahassāni  ahesuṃ  bhaddādevippamukhāni 1-.
Tassa    mayhaṃ    bhikkhu    .pe.    caturāsīti   khattiyasahassāni   ahesuṃ
anuyantāni    pariṇāyakaratanappamukhāni   .   tassa   mayhaṃ   bhikkhu   .pe.
Caturāsīti   dhenusahassāni   ahesuṃ   dukulasandanāni   kaṃsūpadharaṇāni  2- .
Tassa    mayhaṃ    bhikkhu   .pe.   caturāsīti   vatthakoṭisahassāni   ahesuṃ
khomasukhumāni    koseyyasukhumāni    kambalasukhumāni    kappāsikasukhumāni  .
Tassa   mayhaṃ   bhikkhu   .pe.  caturāsīti  thālipākasahassāni  ahesuṃ  sāyaṃ
pātaṃ bhattābhihāro abhihariyittha.
     [251]  Tesaṃ  kho  pana  bhikkhu  caturāsītiyā nagarasahassānaṃ ekaññeva
taṃ  nagaraṃ  hoti  yamahaṃ  tena  samayena  ajjhāvasāmi  kusāvatī  rājadhānī.
Tesaṃ   kho   pana   bhikkhu   caturāsītiyā   pāsādasahassānaṃ  eko  yeva
so   pāsādo   hoti   yamahaṃ   tena   samayena   ajjhāvasāmi   dhammo
pāsādo   .   tesaṃ   kho   pana  bhikkhu  caturāsītiyā  kūṭāgārasahassānaṃ
ekaññeva   taṃ   kūṭāgāraṃ   hoti   yamahaṃ   tena  samayena  ajjhāvasāmi
mahābyūhaṃ    kūṭāgāraṃ    .    tesaṃ   kho   pana   bhikkhu   caturāsītiyā
pallaṅkasahassānaṃ    eko    yeva    so    pallaṅko    hoti   yamahaṃ
tena    samayena    paribhuñjāmi    dantamayo    vā    sāramayo    vā
@Footnote: 1 Po. Ma. Yu. subhaddā- .  2 Po. kaṃsucanāraṇāni. Yu. kaṃsu ....
Suvaṇṇamayo   vā  rūpiyamayo  vā  .  tesaṃ  kho  pana  bhikkhu  caturāsītiyā
nāgasahassānaṃ   eko   yeva   so  nāgo  hoti  yamahaṃ  tena  samayena
abhirūhāmi uposatho nāgarājā.
     {251.1}  Tesaṃ  kho  pana  bhikkhu  caturāsītiyā assasahassānaṃ eko
yeva so asso hoti yamahaṃ tena samayena abhirūhāmi balāho 1- assarājā.
Tesaṃ  kho  pana  bhikkhu  caturāsītiyā rathasahassānaṃ eko yeva so ratho hoti
yamahaṃ  tena  samayena  abhirūhāmi  vejayanto  ratho  .  tesaṃ kho pana bhikkhu
caturāsītiyā  itthīsahassānaṃ  ekā  yeva  sā  itthī  hoti  yā  maṃ tena
samayena   paccupaṭṭhāti   khattiyā   vā   velāmikā  vā  .  tesaṃ  kho
pana   bhikkhu   caturāsītiyā   vatthakoṭisahassānaṃ   ekaññeva   taṃ  vatthayugaṃ
hoti   yamahaṃ   tena   samayena   paridahāmi  khomasukhumaṃ  vā  koseyyasukhumaṃ
vā   kambalasukhumaṃ   vā   kappāsikasukhumaṃ   vā  .  tesaṃ  kho  pana  bhikkhu
caturāsītiyā    thālipākasahassānaṃ    eko    yeva    so   thālipāko
hoti   yato   nāḷikodanaparamaṃ   bhuñjāmi  tadupiyaṃ  ca  sūpabyañjanaṃ  2- .
Iti   kho   bhikkhu   sabbe   te   saṅkhārā  atītā  niruddhā  vipariṇatā
evaṃ  aniccā  kho  bhikkhu  saṅkhārā  evaṃ  addhuvā  kho  bhikkhu saṅkhārā
evaṃ  anassāsikā  kho  bhikkhu  sabbe  3-  saṅkhārā  .  yāvañcidaṃ bhikkhu
alameva sabbasaṅkhāresu 4- nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.



             The Pali Tipitaka in Roman Character Volume 17 page 175-178. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3585              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3585              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=248&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=96              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=248              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7805              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7805              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]