ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [252]   Sāvatthī   .  ārāme  .  ekamantaṃ  nisinno  kho  so
@Footnote: 1 Ma. balāhako .  2 Sī. Ma. sūpeyyaṃ .  3 Ma. Yu. sabbeti na dissati.
@4 Yu. sabbesu.
Bhikkhu   bhagavantaṃ   etadavoca   atthi   nu   kho   bhante  kiñci  rūpaṃ  yaṃ
rūpaṃ   niccaṃ   dhuvaṃ   sassataṃ  avipariṇāmadhammaṃ  sassatisamaṃ  tatheva  ṭhassati .
Atthi   nu   kho   bhante   kāci   vedanā  yā  vedanā  niccā  dhuvā
sassatā   avipariṇāmadhammā   sassatisamaṃ   tatheva   ṭhassati   .   atthi  nu
kho   bhante   kāci   saññā   .pe.   keci  saṅkhārā  ye  saṅkhārā
niccā   dhuvā   sassatā  avipariṇāmadhammā  sassatisamaṃ  tatheva  ṭhassanti .
Atthi   nu   kho   bhante   kiñci   viññāṇaṃ   yaṃ   viññāṇaṃ   niccaṃ  dhuvaṃ
sassataṃ   avipariṇāmadhammaṃ   sassatisamaṃ   tatheva   ṭhassatīti   .   natthi  kho
bhikkhu    kiñci   rūpaṃ   yaṃ   rūpaṃ   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ
sassatisamaṃ   tatheva   ṭhassati   .   natthi   kho  bhikkhu  kāci  vedanā .
Kāci   saññā   .   keci   saṅkhārā   .  kiñci  viññāṇaṃ  yaṃ  viññāṇaṃ
niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatīti 1-.
     [253]   Atha   kho   bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsuṃ  āropetvā
taṃ  bhikkhuṃ  etadavoca  ettakaṃpi  kho  bhikkhu  rūpaṃ  natthi  niccaṃ  dhuvaṃ sassataṃ
avipariṇāmadhammaṃ   sassatisamaṃ   tatheva   ṭhassati   .   ettakaṃpi   ce  2-
bhikkhu   rūpaṃ   abhavissa   niccaṃ   dhuvaṃ   sassataṃ   avipariṇāmadhammaṃ   na  yidaṃ
brahmacariyavāso    paññāyetha    sammādukkhakkhayāya    .    yasmā   ca
kho   bhikkhu   ettakaṃpi   rūpaṃ   natthi  niccaṃ  dhuvaṃ  sassataṃ  avipariṇāmadhammaṃ
tasmā   brahmacariyavāso   paññāyati   sammādukkhakkhayāya   .  ettakāpi
kho   bhikkhu   vedanā   natthi   niccā   dhuvā  sassatā  avipariṇāmadhammā
@Footnote: 1 Po. itisaddo na dissati .  2 Ma. Yu. cepi.
Sassatisamaṃ tatheva ṭhassati.
     {253.1}  Ettakāpi  ce  bhikkhu  vedanā  abhavissa  niccā  dhuvā
sassatā    avipariṇāmadhammā    na    yidaṃ   brahmacariyavāso   paññāyetha
sammādukkhakkhayāya   .  yasmā  ca  kho  bhikkhu  ettakāpi  vedanā  natthi
niccā    dhuvā    sassatā   avipariṇāmadhammā   tasmā   brahmacariyavāso
paññāyati sammādukkhakkhayāya.
     {253.2}  Ettakāpi  kho  bhikkhu  saññā  .pe.  ettakāpi  kho
bhikkhu  saṅkhārā  natthi  niccā  dhuvā  sassatā  avipariṇāmadhammā  sassatisamaṃ
tatheva  ṭhassanti  .  ettakā  cepi  bhikkhu saṅkhārā abhavissaṃsu niccā dhuvā
sassatā    avipariṇāmadhammā    na    yidaṃ   brahmacariyavāso   paññāyetha
sammādukkhakkhayāya  .  yasmā  ca  kho  bhikkhu  ettakāpi  saṅkhārā  natthi
niccā    dhuvā    sassatā   avipariṇāmadhammā   tasmā   brahmacariyavāso
paññāyati sammādukkhakkhayāya.
     {253.3}   Ettakaṃpi   kho   bhikkhu   viññāṇaṃ   natthi  niccaṃ  dhuvaṃ
sassataṃ    avipariṇāmadhammaṃ    sassatisamaṃ    tatheva   ṭhassati   .   ettakaṃ
cepi   bhikkhu   viññāṇaṃ   abhavissa   niccaṃ   dhuvaṃ   sassataṃ  avipariṇāmadhammaṃ
na   yidaṃ   brahmacariyavāso  paññāyetha  sammādukkhakkhayāya  .  yasmā  ca
kho   bhikkhu  ettakaṃpi  viññāṇaṃ  natthi  niccaṃ  dhuvaṃ  sassataṃ  avipariṇāmadhammaṃ
tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya.
     [254]   Taṃ   kiṃ  maññasi  bhikkhu  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .   vedanā   .   saññā  .  saṅkhārā  .  viññāṇaṃ
niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .pe.  tasmā  tiha  .pe.
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 178-181. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3667              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3667              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=252&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=252              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]