ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [258]   Sāvatthī  .  ārāme  .  anamataggāyaṃ  bhikkhave  saṃsāro
pubbā     koṭi     na     paññāyati     avijjānīvaraṇānaṃ     sattānaṃ
taṇhāsaññojanānaṃ     sandhāvataṃ    saṃsarataṃ    [1]-    .    seyyathāpi
bhikkhave   sā   gaddūlabandho  daḷhe  khīle  vā  thambhe  vā  upanibandho
so  gacchati  cepi  tameva  khīlaṃ  vā  thambhaṃ  vā  upagacchati  tiṭṭhati  cepi
tameva   khīlaṃ  vā  thambhaṃ  vā  upatiṭṭhati  nisīdati  cepi  tameva  khīlaṃ  vā
thambhaṃ   vā   upanisīdati   nipajjati   cepi   tameva  khīlaṃ  vā  thambhaṃ  vā
upanipajjati   .  evameva  kho  bhikkhave  assutavā  puthujjano  rūpaṃ  etaṃ
mama    esohamasmi   eso   me   attāti   samanupassati   vedanaṃ  .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   etaṃ   mama  esohamasmi  eso
@Footnote: 1 Po. dukkhassa antakiriyaṃ vadāmīti dissati.

--------------------------------------------------------------------------------------------- page184.

Me attāti samanupassati . so gacchati cepi imeva 1- pañcupādānak- khandhe upagacchati tiṭṭhati cepi imeva pañcupādānakkhandhe upatiṭṭhati nisīdati cepi imeva pañcupādānakkhandhe upanisīdati nipajjati cepi imeva pañcupādānakkhandhe upanipajjati . tasmā tiha bhikkhave abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ dīgharattamidaṃ cittaṃ saṅkiliṭṭhaṃ rāgena dosena mohenāti. [259] Cittasaṅkilesā bhikkhave sattā saṅkilissanti cittavodānā sattā visujjhanti . diṭṭhaṃ vo 2- bhikkhave caraṇannāma 3- cittanti. Evambhante . tampi kho bhikkhave caraṇaṃ nāma cittaṃ citteneva cintitaṃ 4- . tenapi kho bhikkhave caraṇena cittena cittaññeva cittataraṃ . tasmā tiha bhikkhave abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ dīgharattamidaṃ cittaṃ saṅkiliṭṭhaṃ rāgena dosena mohenāti . Cittasaṅkilesā bhikkhave sattā saṅkilissanti cittavodānā sattā visujjhanti. {259.1} Nāhaṃ bhikkhave aññaṃ ekanikāyaṃpi samanupassāmi evaṃ cittaṃ yathayidaṃ bhikkhave tiracchānagatā pāṇā . tepi kho bhikkhave tiracchānagatā pāṇā citteneva cintitā 5- . tehipi kho bhikkhave tiracchānagatehi pāṇehi cittaññeva cittataraṃ . tasmā tiha bhikkhave [6]- abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ dīgharattamidaṃ cittaṃ saṅkiliṭṭhaṃ rāgena dosena mohenāti . cittasaṅkilesā bhikkhave sattā saṅkilissanti cittavodānā sattā visujjhanti. @Footnote: 1 Ma. Yu. ime . 2 Po. kho . 3 Po. abhikkhaṇannāma . 4 Ma. cittitaṃ. @5 Po. vikatā. Yu. cittatā . 6 Po. Yu. bhikkhunāti dissati.

--------------------------------------------------------------------------------------------- page185.

{259.2} Seyyathāpi bhikkhave rajako vā cittakārako vā sati 1- rajanāya vā lākhāya vā haliddiyā vā nīlāya vā mañjeṭṭhāya 2- vā suparimaṭṭe 3- vā phalake 4- bhittiyā vā dussapaṭe 5- vā itthīrūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgaṃ 6- . Evaṃ 7- kho bhikkhave assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti vedanaññeva . saññaññeva . saṅkhāre yeva . viññāṇaññeva abhinibbattento abhinibbatteti . taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . Vedanā. Saññā. Saṅkhārā. Viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . tasmā tiha bhikkhave. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 17 page 183-185. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3765&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3765&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=258&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=258              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7864              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7864              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]