ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [310]   Ekaṃ   samayaṃ   āyasmā   ca   sārīputto  āyasmā  ca
mahākoṭṭhito   1-   bārāṇasiyaṃ   viharanti  isipatane  migadāye  .  atha
kho    āyasmā    mahākoṭṭhito   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenāyasmā   sārīputto   tenupasaṅkami   .pe.  etadavoca  sīlavatāvuso
sārīputta    bhikkhunā    katame   dhammā   yoniso   manasikātabbāti  .
Sīlavatāvuso     koṭṭhita     bhikkhunā    pañcupādānakkhandhā    aniccato
dukkhato    rogato    gaṇḍato   sallato   aghato   ābādhato   parato
palokato    suññato   anattato   yoniso   manasikātabbā   .   katame
pañca    .    seyyathīdaṃ    .   rūpūpādānakkhandho   vedanūpādānakkhandho
saññūpādānakkhandho    saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho  .
Sīlavatāvuso   koṭṭhita   bhikkhunā   ime   pañcupādānakkhandhā   aniccato
dukkhato    rogato    gaṇḍato   sallato   aghato   ābādhato   parato
palokato    suññato    anattato   yoniso   manasikātabbā   .   ṭhānaṃ
@Footnote: 1 Ma. mahākoṭṭhiko.

--------------------------------------------------------------------------------------------- page204.

Kho panetaṃ āvuso vijjati yaṃ sīlavā bhikkhu ime pañcupādānakkhandhe aniccato .pe. anattato yoniso manasikaronto sotāpattiphalaṃ sacchikareyyāti. [311] Sotāpannena panāvuso sārīputta bhikkhunā katame dhammā yoniso manasikātabbāti . sotāpannenapi kho āvuso koṭṭhita bhikkhunā ime pañcupādānakkhandhā aniccato .pe. Anattato yoniso manasikātabbā . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ sotāpanno bhikkhu ime pañcupādānakkhandhe aniccato .pe. Anattato yoniso manasikaronto sakadāgāmiphalaṃ sacchikareyyāti. [312] Sakadāgāminā panāvuso sārīputta bhikkhunā katame 1- dhammā yoniso manasikātabbāti . sakadāgāmināpi kho āvuso koṭṭhita bhikkhunā imeva pañcupādānakkhandhā aniccato .pe. anattato yoniso manasikātabbā . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ sakadāgāmī bhikkhu ime pañcupādānakkhandhe aniccato .pe. Anattato yoniso manasikaronto anāgāmiphalaṃ sacchikareyyāti. [313] Anāgāminā panāvuso sārīputta bhikkhunā katame dhammā yoniso manasikātabbāti . anāgāmināpi kho āvuso koṭṭhita bhikkhunā imeva pañcupādānakkhandhā aniccato .pe. anattato yoniso manasikātabbā . ṭhānaṃ kho panetaṃ āvuso vijjati yaṃ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato .pe. @Footnote: 1 Yu. katame ca dhammā.

--------------------------------------------------------------------------------------------- page205.

Anattato yoniso manasikaronto arahattaṃ 1- sacchikareyyāti. [314] Arahatā panāvuso sārīputta katame dhammā yoniso manasikātabbāti . arahatāpi kho āvuso koṭṭhita imeva pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā . natthi kho āvuso arahato uttarikaraṇīyaṃ katassa vā paṭiccayo api 2- cime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya ceva saṃvattanti satisampajaññāya cāti.


             The Pali Tipitaka in Roman Character Volume 17 page 203-205. https://84000.org/tipitaka/read/roman_read.php?B=17&A=4178&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=4178&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=310&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=310              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8031              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8031              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]