ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [364]   Sāvatthī  .  atha  kho  āyasmā  ānando  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā    .pe.    bhagavantaṃ    etadavoca   sādhu
me   bhante   bhagavā   saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato  dhammaṃ
sutvā  eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  vihareyyanti .
Taṃ   kiṃ   maññasi   ānanda   rūpaṃ   niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante   .   yaṃ   panāniccaṃ   dukkhaṃ   vā   taṃ   sukhaṃ   vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ    etaṃ    mama   esohamasmi   eso   me   attāti  .
No   hetaṃ   bhante   .   vedanā   .pe.   saññā  .  saṅkhārā .
Viññāṇaṃ   niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante   .   yaṃ
panāniccaṃ   dukkhaṃ   vā   taṃ   sukhaṃ   vāti   .   dukkhaṃ   bhante  .  yaṃ
panāniccaṃ    dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ
mama esohamasmi eso me attāti. No hetaṃ bhante.
     [365]   Tasmā   tihānanda   yaṅkiñci   rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ    vā    bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ   vā   hīnaṃ
vā   paṇītaṃ   vā   yaṃ   dūre   santike   vā   sabbaṃ  rūpaṃ  netaṃ  mama
Nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ    .   yā   kāci   vedanā   .   yā   kāci   saññā  .
Ye   keci   saṅkhārā   .   yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā   sukhumaṃ  vā  hīnaṃ  vā
paṇītaṃ   vā   yaṃ   dūre   santike   vā   sabbaṃ   viññāṇaṃ   netaṃ  mama
nesohamasmi   na   meso   attāti   evametaṃ   yathābhūtaṃ  sammappaññāya
daṭṭhabbaṃ   .   evaṃ   passaṃ   ānanda   sutavā   ariyasāvako   rūpasmiṃpi
nibbindati      vedanāyapi      nibbindati      saññāyapi      nibbindati
saṅkhāresupi      nibbindati      viññāṇasmiṃpi     nibbindati     nibbindaṃ
virajjati    virāgā    vimuccati    .    vimuttasmiṃ    vimuttamiti    ñāṇaṃ
hoti    .   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti pajānātīti.
                    Diṭṭhivaggo samatto.
                      Tassuddānaṃ bhavati
         ajjhattikaṃ etaṃ mama               eso attā nocamesiyā
         micchāsakkāyaattānu dve    bhinivesā apare 1- duve
         ānandena pūrito vaggoti.
                  Cullapaṇṇāsako samatto.
                       --------
@Footnote: 1 Yu. ānandenāti.
                      Tassa vagguddānaṃ
         anto 1- dhammakathikāvijjā    kukkuḷaṃ diṭṭhipañcamaṃ
         tatiyo paññāsako vutto      nipāto tena pavuccati.
             Khandhavaggassa nipātake tipaññāsakaṃ samattaṃ.
                    Khandhasaṃyuttaṃ niṭṭhitaṃ.
                     -------------
@Footnote: 1 Yu. antaṃ vijjā samudayaṃ.



             The Pali Tipitaka in Roman Character Volume 17 page 228-230. https://84000.org/tipitaka/read/roman_read.php?B=17&A=4660              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=4660              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=364&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=157              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=364              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8066              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8066              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]