ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [375]   Sāvatthī   .   ekamantaṃ   nisinnaṃ  kho  āyasmantaṃ  rādhaṃ
bhagavā  etadavoca  rūpe  kho  rādha  yo  chando  yo  rāgo  yā nandi
yā   taṇhā   taṃ   pajahatha   evantaṃ   rūpaṃ   pahīnaṃ  bhavissati  ucchinnamūlaṃ
tālāvatthukataṃ      anabhāvaṅkataṃ      āyatiṃ      anuppādadhammaṃ     .
Vedanāya   yo   chando   yo   rāgo   yā   nandi   yā  taṇhā  taṃ
@Footnote: 1 Yu. yato ca kho.
Pajahatha    evaṃ    sā    vedanā    pahīnā    bhavissati    ucchinnamūlā
tālāvatthukatā      anabhāvaṅkatā     āyatiṃ     anuppādadhammā    .
Saññāya   .   saṅkhāresu   yo   chando   yo  rāgo  yā  nandi  yā
taṇhā    taṃ    pajahatha    evante    saṅkhārā    pahīnā    bhavissanti
ucchinnamūlā      tālā      vatthukatā      anabhāvaṅkatā      āyatiṃ
anuppādadhammā   .   viññāṇe   yo   chando   yo  rāgo  yā  nandi
yā   taṇhā   taṃ   pajahatha  evantaṃ  viññāṇaṃ  pahīnaṃ  bhavissati  ucchinnamūlaṃ
tālāvatthukataṃ anabhāvaṅkataṃ āyatiṃ anuppādadhammanti.



             The Pali Tipitaka in Roman Character Volume 17 page 236-237. https://84000.org/tipitaka/read/roman_read.php?B=17&A=4824              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=4824              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=375&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=166              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=375              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]