ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

                        Diṭṭhisaṃyuttaṃ
                        -------
                   sotāpattivaggo paṭhamo
     [417]   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane  .pe.
Bhagavā   etadavoca   kismiṃ   nu   kho   bhikkhave  sati  kiṃ  upādāya  kiṃ
abhinivissa   evaṃ   diṭṭhi   uppajjati   na   vātā   vāyanti  na  najjo
sandanti   na   gabbhiniyo   vijāyanti   na   candimasuriyā   udenti   vā
apenti   vā   esikaṭṭhāyiṭṭhitāti   .  bhagavaṃmūlakā  no  bhante  dhammā
bhagavaṃnettikā    bhagavaṃpaṭisaraṇā    sādhu    vata    bhante   bhagavantaññeva
paṭibhātu   etassa   bhāsitassa   attho   bhagavato   dhammaṃ   sutvā  bhikkhū
dhāressantīti  .  tenahi  bhikkhave  suṇātha sādhukaṃ manasikarotha bhāsissāmīti.
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
rūpe   kho   bhikkhave   sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ  diṭṭhi
uppajjati   na   vātā   vāyanti   na   najjo   sandanti  na  gabbhiniyo
vijāyanti  na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā 1- .
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
na   vātā   vāyanti   na  najjo  sandanti  na  gabbhiniyo  vijāyanti  na
candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā.
@Footnote: 1 Ma. esikaṭṭhāyiṭṭhitāti.
     [418]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti . Dukkhaṃ bhante. Yaṃ
panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   api   nu  taṃ  anupādāya  evaṃ  diṭṭhi
uppajjeyya   na   vātā   vāyanti   na  najjo  sandanti  na  gabbhiniyo
vijāyanti  na  candimasuriyā  udenti  vā apenti vā esikaṭṭhāyiṭṭhitāti.
No hetaṃ bhante.
     {418.1}  Vedanā  niccā  vā  aniccā  vāti  .pe.  saññā.
Saṅkhārā  niccā  vā  aniccā  vāti  .pe.  viññāṇaṃ  niccaṃ  vā aniccaṃ
vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ
bhante    .    yaṃ    panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   api   nu   taṃ
anupādāya   evaṃ   diṭṭhi   uppajjeyya  na  vātā  vāyanti  na  najjo
sandanti   na   gabbhiniyo   vijāyanti   na   candimasuriyā   udenti   vā
apenti   vā   esikaṭṭhāyiṭṭhitāti   .   no  hetaṃ  bhante  .  yampidaṃ
diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   pattaṃ   pariyesitaṃ   anuvicaritaṃ  manasā  taṃpi
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
api   nu   taṃ  anupādāya  evaṃ  diṭṭhi  uppajjeyya  na  vātā  vāyanti
na   najjo   sandanti  na  gabbhiniyo  vijāyanti  na  candimasuriyā  udenti
vā apenti vā esikaṭṭhāyiṭṭhitāti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu  1-  ṭhānesu kaṅkhā
@Footnote: 1 Ma. ca.
Pahīnā    hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   dukkhasamudayepissa
kaṅkhā    pahīnā    hoti    dukkhanirodhepissa    kaṅkhā   pahīnā   hoti
dukkhanirodhagāminiyā    paṭipadāyapissa   kaṅkhā   pahīnā   hoti   .   ayaṃ
vuccati    bhikkhave   ariyasāvako   sotāpanno   avinipātadhammo   niyato
sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 248-250. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5023              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5023              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=417&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=417              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8119              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8119              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]