ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page248.

Diṭṭhisaṃyuttaṃ ------- sotāpattivaggo paṭhamo [417] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane .pe. Bhagavā etadavoca kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaññeva paṭibhātu etassa bhāsitassa attho bhagavato dhammaṃ sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca rūpe kho bhikkhave sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā 1- . Vedanāya sati .pe. saññāya sati . saṅkhāresu sati . viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā. @Footnote: 1 Ma. esikaṭṭhāyiṭṭhitāti.

--------------------------------------------------------------------------------------------- page249.

[418] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti. No hetaṃ bhante. {418.1} Vedanā niccā vā aniccā vāti .pe. saññā. Saṅkhārā niccā vā aniccā vāti .pe. viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti . no hetaṃ bhante . yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā taṃpi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti. No hetaṃ bhante. Yato kho bhikkhave ariyasāvakassa imesu chasu 1- ṭhānesu kaṅkhā @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page250.

Pahīnā hoti dukkhepissa kaṅkhā pahīnā hoti dukkhasamudayepissa kaṅkhā pahīnā hoti dukkhanirodhepissa kaṅkhā pahīnā hoti dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti . ayaṃ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 17 page 248-250. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5023&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5023&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=417&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=204              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=417              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8119              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8119              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]