ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [466]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ    abhinivissa   evaṃ   diṭṭhi   uppajjati   adukkhamasukhī   attā   hoti
arogo   parammaraṇāti   .   bhagavaṃmūlakā   no   bhante   dhammā  .pe.
Rūpe   kho   bhikkhave   sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ  diṭṭhi
uppajjati    adukkhamasukhī    attā    hoti   arogo   parammaraṇāti  .
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
adukkhamasukhī attā hoti arogo parammaraṇāti.
     [467]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ

--------------------------------------------------------------------------------------------- page276.

Bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . vedanā .pe. saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [468] Tasmā tiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Yā kāci vedanā . yā kāci saññā . ye keci saṅkhārā . Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ

--------------------------------------------------------------------------------------------- page277.

Karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . (purimagamanaṃ aṭṭhārasa veyyākaraṇā dutiyagamanaṃ chabbīsaṃ vitthāretabbāni tatiyagamanaṃ chabbīsaṃ vitthāretabbāni catutthagamanaṃ chabbīsaṃ vitthāretabbāni). Diṭṭhisaṃyuttaṃ niṭṭhitaṃ ------------


             The Pali Tipitaka in Roman Character Volume 17 page 275-277. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5576&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5576&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=466&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=235              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=466              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]