ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

                      Okkantasaṃyuttaṃ
     [469]  Sāvatthī  .  cakkhuṃ  bhikkhave  aniccaṃ  vipariṇāmi  aññathābhāvi
sotaṃ    aniccaṃ    vipariṇāmi    aññathābhāvi   ghānaṃ   aniccaṃ   vipariṇāmi
aññathābhāvi    jivhā    aniccā    vipariṇāmī    aññathābhāvī    kāyo
anicco     vipariṇāmī     aññathābhāvī    mano    anicco    vipariṇāmī
aññathābhāvī  .  yo  bhikkhave  ime  dhamme  evaṃ  saddahati  adhimuccati.
Ayaṃ    vuccati    saddhānusārī    okkanto   sammattaniyāmaṃ   sappurisabhūmiṃ
okkanto    vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ   kātuṃ   yaṃ
kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā  upapajjeyya
abhabbova 1- tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.
     {469.1}  Yassa  kho  bhikkhave  ime  dhammā evaṃ paññāya mattaso
nijjhānaṃ   khamanti  .  ayaṃ  vuccati  dhammānusārī  okkanto  sammattaniyāmaṃ
sappurisabhūmiṃ    okkanto   vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ
kātuṃ   yaṃ   kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā
upapajjeyya   abhabbova  2-  tāva  kālaṃ  kātuṃ  yāva  na  sotāpattiphalaṃ
sacchikaroti  .  yo  bhikkhave  ime dhamme evaṃ jānāti evaṃ passati. Ayaṃ
vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 278. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5611              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5611              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=469&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=236              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=469              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8314              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8314              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]