ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page278.

Okkantasaṃyuttaṃ [469] Sāvatthī . cakkhuṃ bhikkhave aniccaṃ vipariṇāmi aññathābhāvi sotaṃ aniccaṃ vipariṇāmi aññathābhāvi ghānaṃ aniccaṃ vipariṇāmi aññathābhāvi jivhā aniccā vipariṇāmī aññathābhāvī kāyo anicco vipariṇāmī aññathābhāvī mano anicco vipariṇāmī aññathābhāvī . yo bhikkhave ime dhamme evaṃ saddahati adhimuccati. Ayaṃ vuccati saddhānusārī okkanto sammattaniyāmaṃ sappurisabhūmiṃ okkanto vītivatto puthujjanabhūmiṃ abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pittivisayaṃ vā upapajjeyya abhabbova 1- tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti. {469.1} Yassa kho bhikkhave ime dhammā evaṃ paññāya mattaso nijjhānaṃ khamanti . ayaṃ vuccati dhammānusārī okkanto sammattaniyāmaṃ sappurisabhūmiṃ okkanto vītivatto puthujjanabhūmiṃ abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pittivisayaṃ vā upapajjeyya abhabbova 2- tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti . yo bhikkhave ime dhamme evaṃ jānāti evaṃ passati. Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 17 page 278. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5611&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5611&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=469&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=236              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=469              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8314              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8314              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]