ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [478]   Sāvatthī  .  rūpaṃ  bhikkhave  aniccaṃ  vipariṇāmi  aññathābhāvi
vedanā    aniccā    vipariṇāmī   aññathābhāvī   saññā   .   saṅkhārā
aniccā    vipariṇāmino    aññathābhāvino   viññāṇaṃ   aniccaṃ   vipariṇāmi
aññathābhāvi  .  yo  bhikkhave  ime  dhamme  evaṃ  saddahati  adhimuccati.
Ayaṃ    vuccati    saddhānusārī    okkanto   sammattaniyāmaṃ   sappurisabhūmiṃ
okkanto    vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ   kātuṃ   yaṃ
kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā  upapajjeyya
abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.
     {478.1} Yassa kho bhikkhave ime dhammā evaṃ paññāya mattaso nijjhānaṃ
khamanti  .  ayaṃ  vuccati  dhammānusārī  okkanto  sammattaniyāmaṃ sappurisabhūmiṃ

--------------------------------------------------------------------------------------------- page282.

Okkanto vītivatto puthujjanabhūmiṃ abhabbo taṃ kammaṃ kātuṃ yaṃ kammaṃ katvā nirayaṃ vā tiracchānayoniṃ vā pittivisayaṃ vā upapajjeyya abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti . Yo bhikkhave ime dhamme evaṃ pajānāti evaṃ passati . Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti. Okkantasaṃyuttaṃ. Tassuddānaṃ cakkhu rūpañca viññāṇaṃ phasso ca vedanāya ca saññā ca cetanā taṇhā dhātu khandhena te dasāti. ---------


             The Pali Tipitaka in Roman Character Volume 17 page 281-282. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5683&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5683&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=478&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=245              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=478              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]