ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [541]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa    bhedā    paraṃ    maraṇā   sāragandhe   adhivatthānaṃ   devānaṃ
.pe.   pheggugandhe   adhivatthānaṃ   devānaṃ   .   tacagandhe  adhivatthānaṃ

--------------------------------------------------------------------------------------------- page313.

Devānaṃ . papaṭikagandhe adhivatthānaṃ devānaṃ . pattagandhe adhivatthānaṃ devānaṃ . pupphagandhe adhivatthānaṃ devānaṃ . phalagandhe adhivatthānaṃ devānaṃ . rasagandhe adhivatthānaṃ devānaṃ . gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti . idha bhikkhu ekacco kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati tassa sutaṃ hoti gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjeyyanti . so annaṃ deti pānaṃ deti vatthaṃ deti yānaṃ deti mālaṃ deti gandhaṃ deti vilepanaṃ deti seyyaṃ deti āvasathaṃ deti padīpeyyaṃ deti . so kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti . (evaṃ ekapiṇḍikena ekasatañca dvādasa ca suttantā bhavanti). Gandhabbakāyasaṃyuttaṃ niṭṭhitaṃ. Tassuddānaṃ suddhakaṃ ca sucaritaṃ 1- dātā hi apare tayo 2- dānūpakārā dasadhā 3- gandhabbā suppakāsitāti. ------------ @Footnote: 1 Po. suddhakaṃ ca sucaritaṃ ca . 2 Ma. Yu. dasa. . 3 Ma. satamā.


             The Pali Tipitaka in Roman Character Volume 17 page 312-313. https://84000.org/tipitaka/read/roman_read.php?B=17&A=6279&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=6279&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=541&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=298              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=541              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]