ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [584]   Sāvatthī   .   viññāṇe   kho   vaccha   appaccakkhakammā
viññāṇasamudaye     appaccakkhakammā    viññāṇanirodhe    appaccakkhakammā
viññāṇanirodhagāminiyā            paṭipadāya           appaccakkhakammā
evamimāni    anekavihitāni   diṭṭhigatāni   loke   uppajjanti   sassato
lokoti  vā  .pe.  neva  hoti  na  na  hoti  tathāgato  paraṃ  maraṇāti
vāti   .  ayaṃ  kho  vaccha  hetu  ayaṃ  paccayo  yānīmāni  anekavihitāni
diṭṭhigatāni    loke   uppajjanti   sassato   lokoti   vā   asassato
lokoti    vā    antavā   lokoti   vā   anantavā   lokoti   vā
taṃ   jīvaṃ   taṃ   sarīranti   vā   aññaṃ   jīvaṃ  aññaṃ  sarīranti  vā  hoti
tathāgato   paraṃ   maraṇāti   vā  na  hoti  tathāgato  paraṃ  maraṇāti  vā
hoti   ca   na  ca  hoti  tathāgato  paraṃ  maraṇāti  vā  neva  hoti  na
na  hoti  tathāgato  paraṃ  maraṇāti  vāti  .  ayaṃ  kho  vaccha  hetu  ayaṃ
Paccayo    yānīmāni    anekavihitāni   diṭṭhigatāni   loke   uppajjanti
sassato   lokoti   vā   asassato   lokoti  vā  .pe.  neva  hoti
na  na  hoti  tathāgato  paraṃ  maraṇāti  vāti . (ekapiṇḍena pañcapaññāsaṃ
suttantā bhavanti).
                   Vacchagottasaṃyuttaṃ niṭṭhitaṃ.
                    Idaṃ saṃyuttassa uddānaṃ
         aññāṇā adassanañceva        anabhisamayā ananubodhā
         appaṭivedhā asallakkhaṇā        anupalakkhaṇena asamapekkhaṇā
         appaccavekkhaṇā appaccupalakkhaṇā appaccakkhakammanti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 17 page 325-326. https://84000.org/tipitaka/read/roman_read.php?B=17&A=6519              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=6519              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=584&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=323              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=584              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]