ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [61]  Sāvatthiyaṃ  .  tatra  kho. Rūpassāhaṃ bhikkhave assādapariyesanaṃ
acariṃ   yo   rūpassa   assādo   tadajjhagamaṃ   yāvatā  rūpassa  assādo
paññāya   me   so   sudiṭṭho   .  rūpassāhaṃ  bhikkhave  ādīnavapariyesanaṃ
acariṃ   yo   rūpassa   ādīnavo   tadajjhagamaṃ   yāvatā  rūpassa  ādīnavo
paññāya   me   so   sudiṭṭho   .  rūpassāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ    yaṃ   rūpassa   nissaraṇaṃ   tadajjhagamaṃ   yāvatā   rūpassa   nissaraṇaṃ
paññāya   me   taṃ   sudiṭṭhaṃ   .   vedanāyāhaṃ  bhikkhave  .  saññāyāhaṃ
bhikkhave    .    saṅkhārānāhaṃ   bhikkhave   .   viññāṇassāhaṃ   bhikkhave
assādapariyesanaṃ    acariṃ    yo    viññāṇassa    assādo    tadajjhagamaṃ
yāvatā    viññāṇassa   assādo   paññāya   me   so   sudiṭṭho  .
Viññāṇassāhaṃ    bhikkhave    ādīnavapariyesanaṃ    acariṃ   yo   viññāṇassa
ādīnavo    tadajjhagamaṃ    yāvatā    viññāṇassa    ādīnavo    paññāya
me    so    sudiṭṭho   .   viññāṇassāhaṃ   bhikkhave   nissaraṇapariyesanaṃ
acariṃ    yaṃ    viññāṇassa    nissaraṇaṃ   tadajjhagamaṃ   yāvatā   viññāṇassa
nissaraṇaṃ paññāya me taṃ sudiṭṭhaṃ.
    Yāvakīvañcāhaṃ    bhikkhave    imesaṃ    pañcannaṃ    upādānakkhandhānaṃ
Assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   na   abbhaññāsiṃ   .pe.   paccaññāsiṃ   1-  .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti.



             The Pali Tipitaka in Roman Character Volume 17 page 36-37. https://84000.org/tipitaka/read/roman_read.php?B=17&A=719              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=719              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=61&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=61              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]