ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [62]   Sāvatthiyaṃ   .  tatra  kho  .  no  cedaṃ  bhikkhave  rūpassa
assādo   abhavissa   na   yidaṃ   sattā  rūpasmiṃ  sārajjeyyuṃ  .  yasmā
ca   kho   bhikkhave   atthi   rūpassa   assādo   tasmā  sattā  rūpasmiṃ
sārajjanti   .   no   cedaṃ   bhikkhave   rūpassa  ādīnavo  abhavissa  na
yidaṃ   sattā   rūpasmiṃ   nibbindeyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi
rūpassa    ādīnavo    tasmā   sattā   rūpasmiṃ   nibbindanti   .   no
cedaṃ   bhikkhave   rūpassa   nissaraṇaṃ   abhavissa   na  yidaṃ  sattā  rūpasmā
nissareyyuṃ   .   yasmā   ca   kho   bhikkhave   atthi   rūpassa  nissaraṇaṃ
tasmā   sattā   rūpasmā   nissaranti  .  no  cedaṃ  bhikkhave  vedanāya
assādo   abhavissa   .pe.   no   cedaṃ   bhikkhave   saññāya  .  no
cedaṃ  bhikkhave  saṅkhārānaṃ  assādo  abhavissa  na  yidaṃ  sattā saṅkhāresu
sārajjeyyuṃ   .   yasmā  ca  kho  bhikkhave  atthi  saṅkhārānaṃ  assādo
tasmā  sattā  saṅkhāresu  sārajjanti  .  no  cedaṃ  bhikkhave saṅkhārānaṃ
ādīnavo   abhavissa   na   yidaṃ   sattā   saṅkhāresu   nibbindeyyuṃ  .
Yasmā   ca   kho   bhikkhave  atthi  saṅkhārānaṃ  ādīnavo  tasmā  sattā
saṅkhāresu   nibbindanti   .   no   cedaṃ  bhikkhave  saṅkhārānaṃ  nissaraṇaṃ
@Footnote: 1 Po. Yu. abbhaññāsiṃ.
Abhavissa   na   yidaṃ   sattā  saṅkhārehi  nissareyyuṃ  .  yasmā  ca  kho
bhikkhave    atthi    saṅkhārānaṃ   nissaraṇaṃ   tasmā   sattā   saṅkhārehi
nissaranti   .   no   cedaṃ   bhikkhave   viññāṇassa   assādo  abhavissa
na    yidaṃ   sattā   viññāṇasmiṃ   sārajjeyyuṃ   .   yasmā   ca   kho
bhikkhave    atthi   viññāṇassa   assādo   tasmā   sattā   viññāṇasmiṃ
sārajjanti   .   no  cedaṃ  bhikkhave  viññāṇassa  ādīnavo  abhavissa  na
yidaṃ  sattā  viññāṇasmiṃ  nibbindeyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi
viññāṇassa    ādīnavo   tasmā   sattā   viññāṇasmiṃ   nibbindanti  .
No   cedaṃ   bhikkhave   viññāṇassa   nissaraṇaṃ   abhavissa  na  yidaṃ  sattā
viññāṇasmā   nissareyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi  viññāṇassa
nissaraṇaṃ tasmā sattā viññāṇasmā nissaranti.
     [63]  Yāvakīvañca  bhikkhave  sattā  imesaṃ pañcannaṃ upādānakkhandhānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   na   abbhaññiṃsu  1-  neva  tāva  bhikkhave  sattā
sadevake   2-  loke  samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya
sadevamanussāya    nissaṭā    visaññuttā    vippamuttā    vimariyādikatena
cetasā  vihariṃsu  3-  .  yato  ca  kho  bhikkhave  sattā  imesaṃ pañcannaṃ
upādānakkhandhānaṃ    assādañca    assādato    ādīnavañca   ādīnavato
nissaraṇañca    nissaraṇato   yathābhūtaṃ   abbhaññiṃsu   atha   bhikkhave   sattā
sadevake   4-  loke  samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya
@Footnote: 1 Ma. Yu. abbhaññaṃsu .  2-4 Ma. Yu. sadevakā lokā samārakā sabrahmakā ....
@3 Po. vicariṃsu.
Sadevamanussāya    nissaṭā    visaññuttā    vippamuttā    vimariyādikatena
cetasā viharantīti.



             The Pali Tipitaka in Roman Character Volume 17 page 37-39. https://84000.org/tipitaka/read/roman_read.php?B=17&A=739              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=739              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=62&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=62              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]