ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [90]   Atha   kho   aññataro  bhikkhu  .pe.  bhagavantaṃ  etadavoca
amukasmiṃ    bhante    vihāre    aññataro   bhikkhu   navo   appaññāto
ābādhiko    dukkhito    bāḷhagilāno   sādhu   bhante   bhagavā   yena
so   bhikkhu   tenupasaṅkamatu   anukampaṃ  upādāyāti  .  atha  kho  bhagavā
navatarañca   sutvā   gilānatarañca   appaññāto   bhikkhūti   iti   viditvā
yena   so   bhikkhu   tenupasaṅkami   .   addasā   kho   bhikkhu  bhagavantaṃ
dūrato   va   āgacchantaṃ   disvāna   mañcake   samatesi   .   atha  kho
bhagavā   taṃ   bhikkhuṃ   etadavoca  alaṃ  bhikkhu  mā  tvaṃ  mañcake  samatesi
santīmāni    āsanāni   paññattāni   tatthāhaṃ   nisīdissāmīti   .   nisīdi
bhagavā  paññatte  āsane  .  nisajja  kho  bhagavā  taṃ  bhikkhuṃ  etadavoca
kacci  te  bhikkhu  khamanīyaṃ  kacci  yāpanīyaṃ  kacci  dukkhā vedanā paṭikkamanti
no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti.
     {90.1}  Na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ  .pe.  na kho me
bhante   attā  sīlato  upavadatīti  .  no  ce  kira  tvaṃ  bhikkhu  attā
sīlato  upadavati  atha  kismiṃ  ca  te  kukkuccaṃ  ko  ca  vippaṭisāroti .
Na   khvāhaṃ  bhante  sīlavisuddhatthaṃ  bhagavatā  dhammaṃ  desitaṃ  ājānāmīti .
No   ce  kira  tvaṃ  bhikkhu  sīlavisuddhatthaṃ  mayā  dhammaṃ  desitaṃ  ājānāsi

--------------------------------------------------------------------------------------------- page59.

Atha kimatthaṃ carahi tvaṃ bhikkhu mayā dhammaṃ desitaṃ ājānāsīti anupādāparinibbānatthaṃ kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmīti . sādhu sādhu bhikkhu sādhu kho [1]- tvaṃ bhikkhu anupādāparinibbānatthaṃ mayā dhammaṃ desitaṃ ājānāsi anupādāparinibbānattho hi bhikkhu mayā dhammo desito. [91] Taṃ kiṃ maññasi bhikkhu cakkhuṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante .pe. sotaṃ ghānaṃ jivhā kāyo mano manoviññāṇaṃ manosamphasso yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. Yampidaṃ manosamphassapaccayā uppajjati vedayidaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Idamavoca bhagavā attamano so bhikkhu bhagavato bhāsitaṃ abhinandi . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhussa anupādāya āsavehi cittaṃ vimuccatīti 2-. Dutiyaṃ. @Footnote: 1 Yu. pana . 2 Ma. vimuccīti.


             The Pali Tipitaka in Roman Character Volume 18 page 58-59. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1131&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1131&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=90&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=90              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]