ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [103]   Ekamantaṃ   nisinno   kho   āyasmā  ānando  .pe.
Bhagavantaṃ   etadavoca   sādhu   me   bhante   bhagavā   saṅkhittena  dhammaṃ
desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā  eko  vūpakaṭṭho  appamatto
ātāpī   pahitatto   vihareyyanti   .   taṃ   kiṃ  maññasi  ānanda  cakkhuṃ
niccaṃ vā aniccaṃ vāti.
     {103.1}  Aniccaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti.
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  kallaṃ  nu  taṃ
samanupassituṃ  etaṃ  mama  esohamasmi  eso  me  attāti  .  no  hetaṃ
bhante  .  rūpā  niccā  vā  aniccā  vāti  .  aniccā  bhante .pe.
Cakkhuviññāṇaṃ       cakkhusamphasso       yampidaṃ       cakkhusamphassapaccayā
uppajjati   vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi
niccaṃ   vā   aniccaṃ   vāti   .   aniccaṃ   bhante   .   yaṃ  panāniccaṃ
@Footnote: 1 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page69.

Dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. jivhāviññāṇaṃ jivhāsamphasso .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. {103.2} Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante . evaṃ passaṃ ānanda sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 68-69. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1333&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1333&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=103&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=103              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=423              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=423              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]