ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [104] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Tena    kho    pana   samayena   āyasmā   ca   sārīputto   āyasmā
ca   mahācundo   āyasmā   ca  channo  gijjhakūṭe  pabbate  viharanti .
Tena   kho   pana  samayena  āyasmā  channo  ābādhiko  hoti  dukkhito
Bāḷhagilāno    .    atha   kho   āyasmā   sārīputto   sāyaṇhasamayaṃ
paṭisallānā     vuṭṭhito     yenāyasmā     mahācundo    tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   mahācundaṃ   etadavoca   āyāmāvuso  cunda
yenāyasmā     channo     tenupasaṅkamissāma     gilānapucchakāti    .
Evamāvusoti    kho   āyasmā   mahācundo   āyasmato   sārīputtassa
paccassosi  .  atha  kho  āyasmā  ca  sārīputto āyasmā ca mahācundo
yenāyasmā   channo   tenupasaṅkamiṃsu   upasaṅkamitvā   paññatte  āsane
nisīdiṃsu   .   nisajja   kho   āyasmā   sārīputto   āyasmantaṃ   channaṃ
etadavoca    kacci    te   āvuso   channa   khamanīyaṃ   kacci   yāpanīyaṃ
kacci    dukkhā    vedanā    paṭikkamanti   no   abhikkamanti   paṭikkamo
sānaṃ paññāyati no abhikkamoti.
     [105]  Na  me  āvuso  sārīputta  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā
me   dukkhā   vedanā   abhikkamanti   no   paṭikkamanti  abhikkamo  sānaṃ
paññāyati   no  paṭikkamoti  1-  .  seyyathāpi  āvuso  balavā  puriso
tiṇhena  sikharena  muddhanaṃ  2-  abhimattheyya  evameva kho me 3- āvuso
adhimattā  vātā  muddhani  4-  upahananti  5- . Na me āvuso khamanīyaṃ na
yāpanīyaṃ   .pe.   no  paṭikkamoti  6-  .  seyyathāpi  āvuso  balavā
puriso   daḷhena   varattakkhandhena   sīse   sīsaveṭhaṃ   dadeyya  evameva
kho  āvuso  adhimattā  vātā  7-  sīse  sīsavedanā . Na me āvuso
@Footnote: 1-6 Ma. itisaddo na dissati. evamuparipi .   2 Yu. muddhānaṃ. Ma. muddhani.
@3 Ma. Yu. mesaddo natthi .  4 Yu. muddhānaṃ .  5 Ma. ūhananti .   6 Ma. ayaṃ
@pāṭho natthi. Yu. me.
Khamanīyaṃ   na   yāpanīyaṃ   .pe.  no  paṭikkamoti  .  seyyathāpi  āvuso
dakkho   goghātako   vā  goghātakantevāsī  vā  tiṇhena  govikantanena
kucchiṃ   parikanteyya  evameva  kho  me  āvuso  1-  adhimattā  vātā
kucchiṃ   parikantanti   .   na   me  āvuso  khamanīyaṃ  na  yāpanīyaṃ  .pe.
No   paṭikkamoti   .   seyyathāpi   āvuso   dve   balavanto  purisā
dubbalataraṃ   purisaṃ  nānā  bāhāsu  gahetvā  aṅgārakāsuyā  santāpeyyuṃ
saṃparitāpeyyuṃ   evameva   kho   me   2-  āvuso  adhimatto  kāyasmiṃ
ḍāho   .  na  me  āvuso  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā  me  dukkhā
vedanā    abhikkamanti   no   paṭikkamanti   abhikkamo   sānaṃ   paññāyati
no   paṭikkamoti  .  satthaṃ  āvuso  sārīputta  āharissāmi  nāvakaṅkhāmi
jīvitanti 3- [4]- āyasmā channo satthaṃ āharesi.
     [106]   Yāpetāyasmā  channo  yāpentaṃ  mayaṃ  āyasmantaṃ  channaṃ
icchāma    sace   āyasmato   channassa   natthi   sappāyāni   bhojanāni
ahaṃ   āyasmato   channassa   sappāyāni   bhojanāni  pariyesissāmi  sace
āyasmato   channassa   natthi   sappāyāni   bhesajjāni   ahaṃ  āyasmato
channassa    sappāyāni    bhesajjāni   pariyesissāmi   sace   āyasmato
channassa    natthi    paṭirūpā    upaṭṭhākā    ahaṃ    āyasmantaṃ   channaṃ
upaṭṭhahissāmi    mā   ca   5-   āyasmā   channo   satthaṃ   āharesi
yāpetāyasmā channo yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāmāti.
     {106.1} Na me āvuso sārīputta natthi sappāyāni bhojanāni atthi me
@Footnote: 1 Ma. me āvusoti padadvayaṃ natthi .  2 Ma. mesaddo natthi .  3 Yu. jīvitunti.
@4 Ma. Yu. mā .   5 Ma. Yu. casaddo natthi.
Sappāyāni   bhojanāni   napi   me   natthi  sappāyāni  bhesajjāni  atthi
me   sappāyāni   bhesajjāni   napi   me   natthi   paṭirūpā  upaṭṭhākā
atthi   me   paṭirūpā   upaṭṭhākā   .   api  ca  me  āvuso  satthā
pariciṇṇo    dīgharattaṃ   manāpeneva   no   amanāpena   .   etaṃ   hi
āvuso    sāvakassa   paṭirūpaṃ   yaṃ   satthāraṃ   paricareyya   manāpeneva
no   amanāpena   taṃ   1-  anupavajjaṃ  channo  bhikkhu  satthaṃ  āharissatīti
evametaṃ āvuso sārīputta dhārehīti.
     [107]   Puccheyyāma   mayaṃ   āyasmantaṃ   channaṃ  kiñcideva  desaṃ
sace   āyasmā  channo  okāsaṃ  karoti  pañhassa  veyyākaraṇāyāti .
Pucchāvuso  sārīputta  sutvā  vedayāmāti  2-  .  cakkhuṃ  āvuso  channa
cakkhuviññāṇaṃ      cakkhuviññāṇaviññātabbe      dhamme     etaṃ     mama
esohamasmi   eso   me   attāti  samanupassasi  .pe.  jivhaṃ  āvuso
channa    jivhāviññāṇaṃ    jivhāviññāṇaviññātabbe   dhamme   etaṃ   mama
esohamasmi   eso   me   attāti   samanupassasi  .pe.  manaṃ  āvuso
channa    manoviññāṇaṃ    manoviññāṇaviññātabbe    dhamme    etaṃ   mama
esohamasmi eso me attāti samanupassasīti.
     {107.1}   Cakkhuṃ   āvuso  sārīputta  cakkhuviññāṇaṃ  cakkhuviññāṇa-
viññātabbe    dhamme    netaṃ    mama    nesohamasmi    na    meso
attāti     samanupassāmi     .pe.     jivhaṃ     āvuso    sārīputta
jivhāviññāṇaṃ jivhāviññāṇaviññātabbe dhamme
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Sī. desissāmīti . Ma. Yu. vedissāmāti.
Netaṃ     mama    nesohamasmi    .pe.    manaṃ    āvuso    sārīputta
manoviññāṇaṃ      manoviññāṇaviññātabbe      dhamme     netaṃ     mama
nesohamasmi na meso attāti samanupassāmīti.
     [108]  Cakkhusmiṃ āvuso channa cakkhuviññāṇe cakkhuviññāṇaviññātabbesu
dhammesu     kiṃ     disvā     kiṃ    abhiññāya    cakkhuṃ    cakkhuviññāṇaṃ
cakkhuviññāṇaviññātabbe   dhamme   netaṃ   mama   nesohamasmi   na  meso
attāti   samanupassasi   .pe.   jivhāya   āvuso  channa  jivhāviññāṇe
jivhāviññāṇaviññātabbesu    dhammesu    kiṃ    disvā    kiṃ    abhiññāya
jivhaṃ    jivhāviññāṇaṃ    jivhāviññāṇaviññātabbe   dhamme   netaṃ   mama
nesohamasmi   na   meso   attāti  samanupassasi  .pe.  manasmiṃ  āvuso
channa    manoviññāṇe   manoviññāṇaviññātabbesu   dhammesu   kiṃ   disvā
kiṃ    abhiññāya    manaṃ    manoviññāṇaṃ   manoviññāṇaviññātabbe   dhamme
netaṃ mama nesohamasmi na meso attāti samanupassasīti.
     [109]   Cakkhusmiṃ  āvuso  sārīputta  cakkhuviññāṇe  cakkhuviññāṇa-
viññātabbesu    dhammesu   nirodhaṃ   disvā   nirodhaṃ   abhiññāya   cakkhuṃ
cakkhuviññāṇaṃ      cakkhuviññāṇaviññātabbe      dhamme     netaṃ     mama
nesohamasmi   na  meso  attāti  samanupassāmi  .pe.  jivhāya  āvuso
sārīputta      jivhāviññāṇe     jivhāviññāṇaviññātabbesu     dhammesu
nirodhaṃ     disvā     nirodhaṃ     abhiññāya     jivhaṃ     jivhāviññāṇaṃ
jivhāviññāṇaviññātabbe   dhamme   netaṃ   mama   nesohamasmi  na  meso
Attāti   samanupassāmi   .pe.  manasmiṃ  āvuso  sārīputta  manoviññāṇe
manoviññāṇaviññātabbesu      dhammesu     nirodhaṃ     disvā     nirodhaṃ
abhiññāya     manaṃ     manoviññāṇaṃ     manoviññāṇaviññātabbe    dhamme
netaṃ mama nesohamasmi na meso attāti samanupassāmīti.
     [110]   Evaṃ   vutte   āyasmā  mahācundo  āyasmantaṃ  channaṃ
etadavoca   tasmā   tihāvuso   channa   idampi   tassa  bhagavato  sāsanaṃ
niccakappaṃ     sādhukaṃ    manasikātabbaṃ    nissitassa    calitaṃ    anissitassa
calitaṃ    natthi    calite    asati    passaddhi   hoti   passaddhiyā   sati
nandi   na   hoti  nandiyā  1-  asati  āgatigati  na  hoti  āgatigatiyā
asati   catūpapāto   na   hoti   cutūpapāte   asati  nevidha  na  huraṃ  na
ubhayamantarena   esevanto   dukkhassāti   .   atha   kho  āyasmā  ca
sārīputto    āyasmā    ca   mahācundo   āyasmantaṃ   channaṃ   iminā
ovādena   ovaditvā   uṭṭhāyāsanā  pakkamiṃsu  .  atha  kho  āyasmā
channo acirapakkantesu tesu āyasmantesu satthaṃ āharesi.
     [111]  Atha  kho  āyasmā  sārīputto  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca  āyasmatā
bhante  channena  satthaṃ  āharitaṃ  tassa  kā  gati  ko  abhisamparāyoti .
Nanu    te   sārīputta   channena   bhikkhunā   sammukhāyeva   anupavajjatā
@Footnote: 1 Sī. Ma. Yu. nati na hoti natiyā.
Byākatāti   .   atthi   bhante   pubbavijjanaṃ   1-   nāma   vajjigāmo
tatthāyasmato   channassa   mittakulāni   suhajjakulāni   upavajjakulānīti  .
Honti   hete   sārīputta   channassa   bhikkhuno  mittakulāni  suhajjakulāni
upavajjakulānīti  2-  .  na  kho  panāhaṃ sārīputta ettāvatā saupavajjoti
vadāmi   .   yo   kho  sārīputta  imañca  3-  kāyaṃ  nikkhipati  aññañca
kāyaṃ    upādiyati    tamahaṃ    saupavajjoti   vadāmi   .   taṃ   channassa
bhikkhuno    natthi    anupavajjaṃ    channena   bhikkhunā   satthaṃ   āharitanti
evametaṃ sārīputta dhārehīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 69-75. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1363              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1363              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=104&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=104              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=425              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=425              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]