ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page88.

[128] Chayime bhikkhave phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti . katame cha . cakkhuṃ bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti .pe. jivhā bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti .pe. mano bhikkhave phassāyatanaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ dukkhādhivāhaṃ hoti . ime kho bhikkhave cha phassāyatanā adantā aguttā arakkhitā asaṃvutā dukkhādhivāhā honti. [129] Chayime bhikkhave phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā honti . katame cha . cakkhuṃ bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti .pe. jivhā bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti .pe. mano bhikkhave phassāyatanaṃ sudantaṃ suguttaṃ surakkhitaṃ susaṃvutaṃ sukhādhivāhaṃ hoti . ime kho bhikkhave cha phassāyatanā sudantā suguttā surakkhitā susaṃvutā sukhādhivāhā hontīti . Idamavoca bhagavā .pe. Etadavoca satthā [130] Chaḷeva 1- phassāyatanāni bhikkhave 2- asaṃvuto yattha dukkhaṃ nigacchati tesañca ye saṃvaraṇaṃ avedisuṃ 3- saddhā dutiyā viharantānavassutā. Disvāna rūpāni manoramāni athopi disvā amanoramāni @Footnote: 1 Ma. saḷeva . 2 Ma. Yu. bhikkhavo . 3 Yu. avediṃsu.

--------------------------------------------------------------------------------------------- page89.

Manorame rāgapathaṃ vinodaye na cāppiyammeti manaṃ padosaye. Saddañca sutvā dutiyaṃ piyāppiyaṃ piyamhi saddena samucchito siyā atho 1- piye dosagataṃ vinodaye na cāppiyammeti manaṃ padosaye. Gandhañca ghatvā surabhiṃ manoramaṃ athopi ghatvā asuciṃ akantiyaṃ akantiyasmiṃ paṭighaṃ vinodaye chandānunīto na ca kantiye siyā. Rasañca bhotvā paritaṃ ca sādu 2- athopi bhotvā na asādumekadā sāduṃ rasaṃ nājjhosāya bhuñjati 3- virodhamāsādu 4- suno padaṃsaye. Phassena phuṭṭho na sukhena majjhe 5- dukkhena phuṭṭhopi na sampavedhe phassadvayaṃ sukhadukkhaṃ 6- upekkhe 7- anānuruddho aviruddha kenaci. Papañcasaññā itarītarā narā papañcayantā upayanti saññino manomayaṃ gehasitañca sabbaṃ panujja nekkhammasitaṃ hi 8- iriyati 9-. Evaṃ mano chassu yadā subhāvito phuṭṭhassa cittaṃ na vikampate kvaci te rāgadosaṃ 10- hi 8- abhibhuyya bhikkhavo bhavatha jātimaraṇassa pāragāti. Paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 88-89. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1752&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1752&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=128&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=128              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=666              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=666              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]