ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [131]  Atha  kho  ayasma     malukyaputto  atapi  pahitatto
yena   bhagava   tenupasankami   .pe.  ekamantam  nisinno  kho  ayasma
malukyaputto  bhagavantam  etadavoca  sadhu  me  bhante  bhagava  sankhittena
dhammam    desetu   yamaham   bhagavato   dhammam   sutva   eko   vupakattho
@Footnote: 1 Ma. athoppiye. Yu. athappiye .   2 Ma. rasanca bhotvana asaditanca sadum.
@Yu. rasanca bhotva saditajhca sadunca .   3 Ma. bhunje.
@4 Ma. virodhamasadusu .... Yu. virodhamasadusu ... .   5 Ma. Yu. majje.
@6 Ma. Yu. sukhadukkhe .   7 Yu. upekkho. 8 Ma. Yu. hisaddo natthi.
@9 Ma. Yu. iriyati. 10 Ma. Yu. ragadose.
Appamatto     atapi    pahitatto    vihareyyanti    .    etthadani
malukyaputta   kim  dahare  bhikkhu  vakkhami  1-  yatra  hi  nama  tvam  2-
jinno     vuddho     3-     mahallako    addhagato    vayoanuppatto
sankhittena ovadam yacasiti.
     [132]  Kincapiham  4-  bhante  jinno  vuddho  mahallako addhagato
vayoanuppatto   .   desetu   me   bhante   bhagava  sankhittena  dhammam
desetu    sugato    sankhittena    dhammam   appeva   namaham   bhagavato
bhasitassa   attham   ajaneyyam   appeva   namaham   bhagavato  bhasitassa
dayado assanti.
     {132.1}  Tam  kim  mannasi  malukyaputta ye te cakkhuvinneyya rupa
adittha  aditthapubba  na  ca  passi  na  ca te hoti passeyyanti atthi te
tattha  chando  va  rago  va  pemam  vati. No hetam bhante. Ye te
sotavinneyya  sadda  assuta  assutapubba  na  ca  sunasi  na  ca  te
hoti  suneyyanti  atthi  te  tattha chando va rago va pemam vati. No
hetam  bhante  .  ye  te  ghanavinneyya  gandha aghayita aghayitapubba
na  ca  ghayasi  na  ca  te hoti ghayeyyanti atthi te tattha .pe. Ye te
jivhavinneyya   rasa   asayita  asayitapubba  na  ca  sayasi  na  ca
te  hoti  sayeyyanti  atthi  te  tattha  .pe.  ye te kayavinneyya
photthabba   asamphuttha  asamphutthapubba  na  ca  phussi  na  ca  te  hoti
phuseyyanti    atthi   te   tattha   .pe.   ye   te   manovinneyya
@Footnote: 1 Ma. Yu. vakkhama .   2 Ma. Yu. bhikkhu .   3 Ma. vuddho. evamuparipi.
@4 Ma. kincapaham. Yu. kincapaham.
Dhamma    avinnata    avinnatapubba    na   ca   vijanasi   na   ca
te   hoti   vijaneyyanti   atthi  te  tattha  chando  va  rago  va
pemam vati. No hetam bhante.
     [133]   Ettha   ca   te   malukyaputta  ditthasutamutavinnatabbesu
dhammesu    ditthe    ditthamattam    bhavissati    sute   sutamattam   bhavissati
mute    mutamattam    bhavissati    vinnate    vinnatamattam   bhavissati  .
Yato    kho    te    malukyaputta    ditthasutamutavinnatabbesu   dhammesu
ditthe   ditthamattam   bhavissati   sute   sutamattam   bhavissati  mute  mutamattam
bhavissati      vinnate     vinnatamattam     bhavissati     tato     tvam
malukyaputta   na   tena   yato  tvam  malukyaputta  na  tena  tato  tvam
malukyaputta   na   tattha   yato   tvam   malukyaputta   na   tattha  tato
tvam   malukyaputta   nevidha   na   huram   na   ubhayamantarena  esevanto
dukkhassati   .   imassa   khvaham   bhante   bhagavato   1-   sankhittena
bhasitassa vittharena attham ajanami.
     [134] Rupam disva sati muttha       piyam nimittam manasikaroto
         sarattacitto vedeti             tanca ajjhosa 2- titthati.
         Tassa vaddhanti vedana          aneka rupasambhava
         abhijjha ca vihesa ca              cittamassupahannati
         evam acinato dukkham                ara nibbana vuccati.
         Saddam sutva sati muttha          piyam nimittam manasikaroto
         sarattacitto vedeti             tanca ajjhosa titthati.
@Footnote: 1 Ma. Yu. bhagavata .     2 Ma. Yu. ajjhosa. evamuparipi.
         Tassa vaddhanti vedana          aneka saddasambhava
         abhijjha ca vihesa ca              cittamassupahannati
         evam acinato dukkham               ara nibbana vuccati.
         Gandham ghatva 1- sati muttha  piyam nimittam manasikaroto
         sarattacitto vedeti             tanca ajjhosa titthati.
         Tassa vaddhanti vedana          aneka gandhasambhava
         abhijjha ca vihesa ca              cittamassupahannati
         evam acinato dukkham               ara nibbana vuccati.
         Rasam bhotva sati muttha           piyam nimittam manasikaroto
         sarattacitto vedeti             tanca ajjhosa titthati.
         Tassa vaddhanti vedana          aneka rasasambhava
                  .pe.                          ara nibbana vuccati.
         Photthabbam phussa sati muttha     piyam nimittam manasikaroto
         sarattacitto vedeti             tanca ajjhosa titthati.
         Tassa vaddhanti vedana          aneka photthabbasambhava
                 .pe.                            ara nibbana vuccati.
         Dhammam natva sati muttha          piyam nimittam manasikaroto
         sarattacitto vedeti             tanca ajjhosa titthati.
         Tassa vaddhanti vedana          aneka dhammasambhava
         abhijjha ca vihesa ca              cittamassupahannati
@Footnote: 1 Ma. ghatva.
         Evam acinato dukkham               ara nibbana vuccati.
     [135] Na so rajjati rupesu         rupam disva patissato
         virattacitto vedeti               tanca najjhosa titthati.
         Yathassa passato rupam              sevato capi vedanam
         khiyyati no paciyati                   evam so carati sato
         evam apacinato dukkham              santike nibbana vuccati.
         Na so rajjati saddesu             saddam sutva patissato
         virattacitto vedeti                tanca najjhosa titthati.
         Yathassa sunato saddam             sevato capi vedanam
         khiyyati no paciyati                   evam so carati sato
         evam apacinato dukkham              santike nibbana vuccati.
         Na so rajjati gandhesu              gandham ghatva patissato
         virattacitto vedeti               tanca najjhosa titthati.
         Yathassa ghayato gandham            sevato capi vedanam
         khiyyati no paciyati                   evam so carati sato
         evam apacinato dukkham              santike nibbana vuccati.
         Na so rajjati rasesu                 rasam bhotva patissato
         virattacitto vedeti               tanca najjhosa titthati.
         Yathassa sayato rasam               sevato capi vedanam
                  .pe.                           santike nibbana vuccati.
         Na so rajjati phassesu              phassam phussa patissato
         virattacitto vedeti                tanca najjhosa titthati.
         Yathassa phusato phassam               sevato capi vedanam
                    .pe.                         santike nibbana vuccati.
         Na so rajjati dhammesu              dhammam natva patissato
         virattacitto vedeti                tanca najjhosa titthati.
         Yathassa janato dhammam             sevato capi vedanam
         khiyyati no paciyati                   evam so carati sato
         evam apacinato dukkham               santike nibbana vuccati.
Imassa   khvaham  bhante  bhagavata  sankhittena  bhasitassa  evam  vittharena
attham ajanamiti.
     [136]   Sadhu   sadhu  malukyaputta  sadhu  kho  tvam  malukyaputta
maya sankhittena bhasitassa vittharena attham ajanasi.
     [137] Rupam disva sati muttha       piyam nimittam manasikaroto
         sarattacitto vedeti              tanca ajjhosa titthati.
         Tassa vaddhanti vedana          aneka rupasambhava
         abhijjha ca vihesa ca              cittamassupahannati
         evam acinato dukkham               ara nibbana vuccati .pe.
     [138] Na so rajjati dhammesu       dhammam natva patissato
         virattacitto vedeti               tanca najjhosa titthati.
         Yathassa janato dhammam            sevato capi vedanam
         khiyyati no paciyati                   evam so carati sato
         evam apacinato dukkham .pe.     santike nibbana vuccati 1-.
      Imassa   kho   malukyaputta   maya   sankhittena  bhasitassa  evam
vittharena attho datthabboti.
     [139]   Atha   kho   ayasma   malukyaputto  bhagavato  bhasitam
abhinanditva    anumoditva    utthayasana    bhagavantam    abhivadetva
padakkhinam   katva   pakkami   .   atha   kho   ayasma   malukyaputto
eko    vupakattho    appamatto   atapi   pahitatto   virahanto   na
cirasseva    yassatthaya    kulaputta   sammadeva   agarasma   anagariyam
pabbajanti   tadanuttaram   brahmacariyapariyosanam   ditthe   va   dhamme   sayam
abhinna    sacchikatva    upasampajja    vihasi    khina    jati   vusitam
brahmacariyam    katam    karaniyam    naparam   itthattayati   abbhannasi  .
Annataro ca panayasma malukyaputto arahatam ahositi. Dutiyam.



             The Pali Tipitaka in Roman Character Volume 18 page 89-95. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1786&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1786&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=131&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=131              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=692              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=692              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]