ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [140]  Parihānadhammañca  vo  bhikkhave  desissāmi  aparihānadhammañca
cha   ca   abhibhāyatanāni   taṃ   suṇātha  .  kathañca  bhikkhave  parihānadhammo
hoti   .   idha   bhikkhave   bhikkhuno   cakkhunā  rūpaṃ  disvā  uppajjanti
pāpakā   akusalā   dhammā   sarasaṅkappā   saññojaniyā   tañce  [2]-
bhikkhu    adhivāseti    nappajahati    na    vinodeti    na   byantīkaroti
na   anabhāvaṃ   gameti   .   veditabbametaṃ  bhikkhave  bhikkhunā  parihāyāmi
@Footnote: 1 Ma. Yu. vuccatīti .      2 Yu. bhikkhave. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page96.

Kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti .pe. {140.1} Puna caparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti .pe. puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tañce bhikkhu adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti . veditabbametaṃ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi .pe. parihānaṃ hetaṃ vuttaṃ bhagavatāti . evaṃ kho bhikkhave parihānadhammo hoti. [141] Kathañca bhikkhave aparihānadhammo hoti . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vutaṃ bhagavatāti .pe. {141.1} Puna caparaṃ bhikkhave bhikkhuno jivhāya rasaṃ sāyitvā uppajjanti .pe. puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā tañce bhikkhu nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vuttaṃ bhagavatāti . evaṃ kho bhikkhave aparihānadhammo hoti.

--------------------------------------------------------------------------------------------- page97.

[142] Katamāni ca bhikkhave cha abhibhāyatanāni . idha bhikkhave bhikkhuno cakkhunā rūpaṃ disvā na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti .pe. Puna caparaṃ bhikkhave bhikkhuno manasā dhammaṃ viññāya na uppajjanti pāpakā akusalā dhammā sarasaṅkappā saññojaniyā veditabbametaṃ bhikkhave bhikkhunā abhibhūtametaṃ āyatanaṃ abhibhāyatanaṃ hetaṃ vuttaṃ bhagavatāti. Imāni vuccanti bhikkhave cha abhibhāyatanānīti. Tatiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 95-97. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1914&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1914&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=140&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=76              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=140              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=747              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]