ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [143]   Sāvatthīnidānaṃ   .pe.   pamādavihāriñca   vo   bhikkhave
desissāmi    appamādavihāriñca    taṃ    suṇātha   .   kathañca   bhikkhave
pamādavihārī   hoti   .   cakkhundriyaṃ  asaṃvutassa  bhikkhave  viharato  cittaṃ
byāsiccati    1-    cakkhuviññeyyesu   rūpesu   tassa   byāsittacittassa
pāmujjaṃ  na  hoti  pāmujje  asati  pīti  na  hoti pītiyā asati passaddhi na
hoti   passaddhiyā   asati   dukkhaṃ   viharati  dukkhino  cittaṃ  na  samādhiyati
asamāhite    citte   dhammā   na   pātubhavanti   dhammānaṃ   apātubhāvā
pamādavihārītveva   saṅkhaṃ   gacchati  .pe.  jivhindriyaṃ  asaṃvutassa  bhikkhave
viharato     cittaṃ    byāsiccati    jivhāviññeyyesu    rasesu    tassa
byāsittacittassa  .pe.  pamādavihārītveva  saṅkhaṃ  gacchati  .pe. Manindriyaṃ
asaṃvutassa   bhikkhave  viharato  cittaṃ  byāsiccati  manoviññeyyesu  dhammesu
tassa   byāsittacittassa   pāmujjaṃ   na   hoti   pāmujje   asati   pīti
@Footnote: 1 Ma. Yu. byāsiñcati. evamuparipi.
Hoti   pītiyā   asati   passaddhi   na   hoti   passaddhiyā   asati  dukkhaṃ
viharati   dukkhino   cittaṃ   na   samādhiyati  asamāhite  citte  dhammā  na
pātubhavanti     dhammānaṃ     apātubhāvā     pamādavihārītveva     saṅkhaṃ
gacchati. Evaṃ kho bhikkhave pamādavihārī hoti.
     [144]   Kathañca   bhikkhave   appamādavihārī  hoti  .  cakkhundriyaṃ
saṃvutassa   bhikkhave   viharato   cittaṃ   na   byāsiccati   cakkhuviññeyyesu
rūpesu     tassa    abyāsittacittassa    pāmujjaṃ    jāyati    pamuditassa
pīti    jāyati    pītimanassa    kāyo    passambhati   passaddhakāyo   sukhaṃ
viharati   sukhino   cittaṃ   samādhiyati  samāhite  citte  dhammā  pātubhavanti
dhammānaṃ      pātubhāvā      appamādavihārītveva     saṅkhaṃ     gacchati
.pe.   jivhindriyaṃ   saṃvutassa   bhikkhave   viharato  cittaṃ  na  byāsiccati
.pe.    appamādavihārītveva    saṅkhaṃ    gacchati    .pe.    manindriyaṃ
saṃvutassa   bhikkhave   viharato   cittaṃ   na   byāsiccati   manoviññeyyesu
dhammesu    tassa    abyāsittacittassa    pāmujjaṃ    jāyati    pamuditassa
pīti    jāyati    pītimanassa    kāyo    passambhati   passaddhakāyo   sukhaṃ
vedayati  1-  sukhino  cittaṃ  samādhiyati  samāhite  citte dhammā pātubhavanti
dhammānaṃ     pātubhāvā    appamādavihārītveva    saṅkhaṃ    gacchati   .
Evaṃ kho bhikkhave appamādavihārī hotīti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 97-98. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1950              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1950              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=143&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=143              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=755              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=755              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]