ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [145]   Saṃvarañca   vo   bhikkhave   desessāmi   asaṃvarañca   taṃ
suṇātha   .   kathañca   bhikkhave   asaṃvaro   hoti   .   santi   bhikkhave
@Footnote: 1 Yu. vediyati.

--------------------------------------------------------------------------------------------- page99.

Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . Veditabbametaṃ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati . veditabbametaṃ bhikkhave bhikkhunā parihāyāmi kusalehi dhammehi parihānaṃ hetaṃ vuttaṃ bhagavatāti . Evaṃ kho bhikkhave asaṃvaro hoti. [146] Kathañca bhikkhave saṃvaro hoti. Santi bhikkhave cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya 1- tiṭṭhati . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vuttaṃ bhagavatāti .pe. santi bhikkhave jivhāviññeyyā rasā .pe. santi bhikkhave manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati na ajjhosāya tiṭṭhati . veditabbametaṃ bhikkhave bhikkhunā na parihāyāmi kusalehi dhammehi aparihānaṃ hetaṃ vuttaṃ bhagavatāti. Evaṃ kho bhikkhave saṃvaro hotīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 98-99. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1981&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1981&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=145&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=145              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=762              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=762              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]