ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [151]   Udako   sudaṃ   bhikkhave  rāmaputto  evaṃ  vācaṃ  bhāsati
idaṃ   jātu   vedagū   idaṃ  jātu  pabbaji  1-  idaṃ  jātu  apalikhataṃ  2-
gaṇḍamūlaṃ   palikhaṇiṃti  3-  .  taṃ  kho  panetaṃ  bhikkhave  udako  rāmaputto
avedagūyeva   samāno   vedagūsmīti   bhāsati   apabbajiyeva  4-  samāno
pabbajismīti   bhāsati   apalikhataṃyeva   gaṇḍamūlaṃ   palikhataṃ   me   gaṇḍamūlanti
bhāsati   .   atha   5-   kho   taṃ   bhikkhave   bhikkhu  sammā  vadamāno
vadeyya   idaṃ   jātu   vedagū   idaṃ  jātu  pabbaji  idaṃ  jātu  apalikhataṃ
gaṇḍamūlaṃ   palikhaṇiṃti   .   kathañca   bhikkhave   bhikkhu   vedagū   hoti  .
Yato   kho   bhikkhave  bhikkhu  channaṃ  phassāyatanānaṃ  samudayañca  atthaṅgamañca
assādañca    ādīnavañca   nissaraṇañca   yathābhūtaṃ   pajānāti   .   evaṃ
kho   bhikkhave   bhikkhu   vedagū  hoti  .  kathañca  bhikkhave  bhikkhu  pabbaji
hoti   .   yato   kho   bhikkhave  bhikkhu  channaṃ  phassāyatanānaṃ  samudayañca
atthaṅgamañca    assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ   viditvā
anupādā   vimutto   hoti   .   evaṃ   kho   bhikkhave   bhikkhu  pabbaji
hoti.
     {151.1}   Kathañca   bhikkhave  bhikkhuno  6-  ca  apalikhataṃ  gaṇḍamūlaṃ
palikhataṃ   hoti   .   gaṇḍoti  kho  bhikkhave  imassetaṃ  cātummahābhūtikassa
kāyassa      adhivacanaṃ     mātāpettikasambhavassa     odanakummāsūpacayassa
@Footnote: 1 Ma. Yu. sabbajī .   2 Yu. palikhitaṃ. evamuparipi .   3 Yu. palikhaṇīti .   4 Ma. Yu.
@asabbajī .   5 Sī. Ma. Yu. idha .   6 Yu. bhikkhu apalikhitaṃ.

--------------------------------------------------------------------------------------------- page104.

Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa . gaṇḍamūlanti kho bhikkhave taṇhāyetaṃ adhivacanaṃ . yato kho bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . evaṃ kho bhikkhave bhikkhuno apalikhataṃ gaṇḍamūlaṃ palikhataṃ hoti. {151.2} Udako sudaṃ bhikkhave rāmaputto evaṃ vācaṃ bhāsati idaṃ jātu vedagū idaṃ jātu pabbaji idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇiṃti . taṃ kho panetaṃ bhikkhave udako rāmaputto avedagūyeva samāno vedagūsmīti bhāsati apabbajiyeva samāno pabbajismīti bhāsati apalikhataññeva gaṇḍamūlaṃ palikhatamme gaṇḍamūlanti bhāsati . Idaṃ 1- kho bhikkhave bhikkhu sammā vadamāno vadeyya idaṃ jātu vedagū idaṃ jātu pabbaji idaṃ jātu apalikhataṃ gaṇḍamūlaṃ palikhaṇiṃti. Dasamaṃ. Chaḷavaggo pañcamo. Tassuddānaṃ dve saṅgayhā parihānaṃ pamādavihārī ca saṃvaro samādhi paṭisallīnaṃ 2- dvenatumhākena udakoti. Dutiyapaṇṇāsake vagguddānaṃ avijjā migajālaṃ kho 3- gilānaṃ channaṃ catutthakaṃ chaḷavaggena paññāsaṃ dutiyo paññāsako ayanti. Paṭhamaṃ samattaṃ 4-. --------- @Footnote: 1 Ma. Yu. idha kho taṃ ... . 2 Ma. paṭisallānaṃ. Yu. paṭisallāna . 3 Ma. Yu. ca. @4 Ma. paṭhamasatakaṃ. Yu. paṭhamaasataṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 103-104. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2069&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2069&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=151&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=151              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=779              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=779              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]