ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [156]   Lokassa   bhikkhave   samudayañca   atthaṅgamañca  desissāmi
taṃ   suṇātha   .   katamo   ca   bhikkhave  lokassa  samudayo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā     vedanā     vedanāpaccayā     taṇhā    taṇhāpaccayā
upādānaṃ    upādānapaccayā    bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā    sambhavanti    .    ayaṃ
lokassa    samudayo   .pe.   jivhañca   paṭicca   rase   ca   uppajjati
.pe.    manañca    paṭicca    dhamme    ca    uppajjati    manoviññāṇaṃ
tiṇṇaṃ     saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Ayaṃ kho bhikkhave lokassa samudayo.
     [157]   Katamo   ca   bhikkhave  lokassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā      vedanā     vedanāpaccayā     taṇhā     tassāyeva
taṇhāya  asesavirāganirodhā  upādānanirodho  upādānanirodhā  bhavanirodho

--------------------------------------------------------------------------------------------- page109.

Bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparideva- dukkhadomanassupāyāsā nirujjhanti . evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayaṃ lokassa atthaṅgamo .pe. Jivhañca paṭicca rase ca uppajjati .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti . ayaṃ kho bhikkhave lokassa atthaṅgamoti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 108-109. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2177&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2177&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=156&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=156              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]